पृष्ठम्:करणपद्धतिः.pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपद्धतौ हारन गिरिगोने धनादिस्वगुणाहते | ^ मन्दादिस्खहरेणाप्ते स्वर्ण साम्यभिदावशात् ॥ १९ ॥ क्रमाद् धनमृणं कृत्वा ततो हारेण संहृतम् । कुर्याद् ग्रहेषु लिप्ताद्यं तदा ते स्युर्भुवा इह ॥ २० ॥ शकाब्दसंस्कृतौ पाते शुद्ध एव भवेतृणम् | ततोऽन्यत्र धनं विद्यात् तद्भुक्तिभगणादिके ॥ २१ ॥ अर्कादेर्भगणाभ्यस्ता राशिचक्रस्य लिप्तिकाः । भूदिनैर्विहृतास्तेषां मध्यभुक्तिकलाः स्मृताः ॥ २२ ॥ नृपहत दिनकरभोगा- न्निजनिजगुणकैर्धनादिभिर्गुणिताद् । मन्दादिस्वहराप्ता- चन्द्रादिगतौ प्रतत्पराः कार्याः ॥ २३ ॥ इष्टप्नात् कुदिनात् स्वपर्ययहृतो हारस्वथेष्टो गुण- स्तन्नोनाधिकमन्नतत्परहतं स्वर्णात्मकं पर्यये । सौरे हारहैते धनादिगुणिते मन्दादिहारोद्घृते कृत्वानेन हराहतक्षितिदिनाल्लब्धो द्वितीयो हरः ।। ज्ञानीन्द्रनिता गुणका धनाद्या मन्दादिहारैर्विहृता यथोक्तम् । चन्द्रादिकानां भगणेषु कार्या- स्तदा तु ते संस्कृतपर्ययाः स्युः ॥ २५ ॥ अज्ञानान्तकरा हतेन्दुभगणस्त्वाकाशकक्ष्या ततः खेटानां दिवसोक्तयोजनगतिर्धात्रीदिनैरुटता । १. 'के' ख. पाठ. २. 'हृ' च. पाठ..