पृष्ठम्:करणपद्धतिः.pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपद्धती .*.* तेषामिन्दुज॒भूमिजार्फत॒नयाः शोध्याः पुनर्मण्डलात् तुङ्गो भत्र्यसंयुतस्तुहिनगोः पातस्तु पभान्वितः ॥४॥ अन्योन्यं विभजेन्महागुणहरौ यावद्विभक्तेऽल्पता तावल्लब्धफलानि रूपमपि च न्यस्येदधोऽधः क्रमात् । प्रक्षिप्यान्त्यमुपान्तिमेन गुणिते स्वोध्वें तदन्त्यं त्यजेद् भूयोऽप्येष विधिर्भवेद् गुणहरौ स्यातां तदोर्ध्वस्थिती [॥ ५॥ अन्योन्यात भाज्यहारकफलं सर्वं त्वधोऽधो न्यसे- देकत्राद्यफलेनं हीनमपरकं योश्वोपरि | कुर्याद वल्युपसंहृतिं ह्युपरितः पूर्वप्रणाशं विना त्याज्यं तत्प्रथमोर्ध्वगं हरगुणारिशष्टाश्च वा स्वेच्छया [ ॥६॥ 17

} स्वल्पो हारगुणौ महागुणहरक्षुण्णौ तयोरन्तरं स्वर्णाख्यं क्रमशो महाहरहते स्वल्पे गुणेऽल्पेऽधिके । तेनानन्तपुराहतेन हरयोर्घाताद् द्वितीयो हर- स्तच्छिष्टेन तथा हरत्रयवधाल्लब्धस्तृतीयो हरः ॥ ७ ॥ यद्वा मिथोबिहृतहारगुणोत्थशेद् नूलातपत्रगुणितर्महतोऽत्रं हारात् । तत्तद्धराभिनिहताद् विद्वता द्वितीय- हारा भवन्त्यृणधनात्मक लिप्तिकानाम् ॥ ८ ॥ महागुणास्ते भगणाः प्रकल्प्या महाहरा भूदिवसाथ तद्वत् । सर्वत्र ते तुल्यहराश्च कार्याः 1 परस्पर योगवियोगकाले ॥ ९ ॥