पृष्ठम्:करणपद्धतिः.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । अन्योन्यहारगुणितौ; गुणको हारौ च तुल्यहारौ स्तः । तत्रापवर्तिताभ्यां - हाराभ्यां वा परस्परं गुणयेत् ॥ १० ॥ इति करणपद्धतौ द्वितीयोऽध्यायः ॥ अथ तृतीयोऽध्यायः । विधोस्तदुच्चस्य च पर्ययान्तरं धरादिनौघं च मिथोऽथ संहरेत् । फलैरमीभिर्गुणहारकान्नयेद् यथोदितं केन्द्रभवा भवन्ति ते ॥ १ ॥ देवेन्द्रशमैक्यदिनेन्दुतुङ्ग भेदार्धयुक्तेष्टदिने न्दुकेन्द्रात् । लिप्तीकृतात् केन्द्रहरे-वभीऐं- नाहत्य नानार्तिपरेवाप्ताः ॥ २ ॥ ८ 7 अभीष्टहारोर्ध्वहरेण हत्वा "पूर्वोदिताभीष्टहरेण कृत्वा । तत्राधिकोनं घुगणांद विशोध्यं हरोजयुग्मत्ववशात् क्रमेण ॥ ३ ॥ $ शिष्टं शशाङ्कोदितवाक्यखण्ड- स्तस्य भुवस्तदिवसस्फुटेन्दुः तथा हराणां ध्रुवकाच तेस्तै:- दिनेस्समानी तबिधुस्फुटानि ॥ ४ ॥