पृष्ठम्:करणपद्धतिः.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ पञ्चमोऽध्यामः । हृत्वा परस्परमथो युगचान्द्रमासं द्विघ्नार्कपातभगणैक्यमपीह लब्धैः । हारान्नयेत् पुनरमी धरणीदिनघ्नाः स्युश्चान्द्रमासविहृता ग्रहणोक्तहाराः ॥ २० ॥ नीत्वा मध्यार्कचन्द्रौ फणिनमपि दृशा मध्यपर्वान्तकाले पातोनार्केन्दुलिप्ता लुनदगगुणिता- चक्रलिप्ताविभक्ताः । तापस्थानेन हत्वा लुनदगविहृते शिष्टतो भूदिनघ्ना- च्चान्द्रर्मासैरवाप्तं त्यजतु दिनगणात् सोपरागोक्तखण्डः ॥ २१ ॥ इति करणपद्धती चतुर्थोऽध्यायः ॥ १३ अथ पचमोऽध्यायः । ग्रहणग्रहयोगायैर्ये ग्रहाः सुपरीक्षिताः । दृक्समास्तत्समाः कल्पे कल्प्या वा भगणादयः ॥ १॥ परीक्षितस्य खेटस्य तन्त्रानीतस्य चान्तरम् । लिप्तीकृत्यार्कभगणैः कल्पोक्तश्च समाहतम् ॥ २ ॥ तन्त्र निर्माणकालस्य परीक्षासमयस्य च । अन्तरालगतैरव्दै राशिचक्रफलाह्तैः ॥ ३ ॥ मृत्वाप्तं तन्त्रनीतस्य ग्रहस्याल्पाधिकत्वतः । विधी र ७ ॥