पृष्ठम्:करणपद्धतिः.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपद्धतौ कल्पे युगानि तु सहस्रमुशन्ति केचित् तत्रैकसप्ततियुगानि पृथङ् मनूनाम् । आघन्तयोश्च विवरे च तथैव तेषां स्युः सन्धयो युगदशांशचतुष्कतुल्याः ॥ १६ ॥ मनवोऽथ चतुर्दशैव कल्पे पृथुतुल्यानि युगानि चैव तेषाम् । त्रियुगानि गतानि सृष्टितः प्राकू परतः स्युः प्रलयात् तथाहुरन्ये ॥ १७ ॥ युगस्य दशमो भागो भोगप्रियहतः क्रमात् । कृतादीनां प्रमाणं स्यात् पक्षयोरनयोर्द्वयोः ॥ १८ ॥ कल्पेऽस्मिन् सप्तमस्यास्य वैवस्वत मनोर्युगे । अष्टाविंशे कलिः सर्वैर्वर्तमान इह स्मृतः ॥ १९ ॥ इति करणपद्धतौ पञ्चमोऽध्यायः ॥ अथ षष्ठोऽध्यायः । व्यासाच्चतुर्भाद् बहुशः पृथकुस्थात् त्रिपञ्चसप्ताद्ययुगाहृतानि । व्यासे चतुर्भे क्रमशस्त्वृणं स्वं कुर्यात् तदा स्यात् परिधिः सुसूक्ष्मः ॥ १ ॥ व्यासाद् वनसङ्गुणितात् पृथगातंत्र्याधयुग्विमूलघनैः । त्रिगुणव्यासे स्वमृणं क्रमशः कृत्वापि परिधिरानेयः ॥ २ ॥