पृष्ठम्:करणपद्धतिः.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ करणपद्धती ज्यानां निजत्रिगुणवर्गविशेषमूलं कोटिस्तदूनसहितौ त्रिगुणौ स्ववाणौ ॥ १० ॥ यद्वेष्टकोव्याहतविस्तरार्धे- नोनान्वितौ व्यासदलस्य वर्गो । अर्धीकृतो तो पढ़िताचभीष्ट- चापाधंदोः कोटिगुणौ भवेताम् ॥ ११ ॥ चापाच्च तत्तत्फलतोऽपि तद्व- च्चापाहताद् ड्यादिहतत्रिमोर्या । लब्धानि युग्मानि फलान्यधोध- श्वापादयुग्मानि च विस्तरार्धात् ॥ १२ ॥ विन्यस्य चोपर्युपरि त्यजेत् त च्छेपौ भुजाकोटिगुणौ भवेताम् । एकादिसङ्ख्याहतभाटमांशा- देवं चतुर्विंशतिमौर्विकाः स्युः ॥ १३ ॥ विद्वांस्तुन्नवलः कपीशनिचय- स्सर्वार्थशीलः स्थिरो निर्विा नरेन्द्ररुनिगढ़िते- प्वेषु क्रमात् पञ्चसु । आधस्त्याद गुणितादमीष्टधनुषः कृत्या विहृत्यान्तिम- स्याप्तं शोध्यमुपर्युपर्यथ धने- नैवं धनुष्यन्ततः ॥ १४ ॥