पृष्ठम्:करणपद्धतिः.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः । स्तेनः स्त्रीपिशुनस्सुगन्धिनगनुद्भद्राङ्गभव्यासनो मनाङ्गो नरसिंह ऊनधनकृभूरेव पदस्त्रेषु तु । आधस्त्याद गुणितादभीष्टधनुषः कृत्या विहृत्यान्तिम- स्याप्तं शोव्यमुपर्युपर्यथ फलं स्याक्रमस्यान्त्य- [जम् ॥ १५ ॥ अन्त्योपान्त्यगुणान्तरेण विहृता त्रिज्यात्र हारो भवे- दाद्यज्या स्वहरांशकेन रहिता द्विघ्ना द्वितीया भवेत् । जीवा सा द्विगुणा स्वतो हरहुतेनाद्यज्यया चोनिता जीवा सैव तृतीयकैवमवराः कार्यास्तुरीयादयः ॥१६॥ आद्येष्टजीवाकृतिभेदवर्गा- दिष्टायजीवाकृतिसंहृता तु । इष्टोर्ध्वजीवाकृतिरेतया त- त्रेष्टाद्यजीवाकृतिरेव लब्धा ॥ १७ ॥ व्यासार्धेन हतादभीष्टगुणतः कोट्याप्तमाद्यं फलं ज्यावर्गेण विनिघ्नमादिमफलं तत्तत्फलं चाहरेत् । कृत्या कोटिगुणस्य तत्र तु फलेष्वेकत्रिपञ्चादिभि भक्तप्वोजयुतेस्त्यजेत् समयुतिं जीवाधनुशिष्यते ॥ १८ ॥ स्वल्चापपघनपठभागतो विस्तरार्धकृतिभक्त वर्जितम् । शिष्टचापमिह शिञ्जिनी भवेत् ततोऽल्पकगुणोऽसद् धनुः ॥ १९ ॥