पृष्ठम्:करणपद्धतिः.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः । कृत्वा तवर्गयुक्ताद् भुजफलकृतितः स्यात् पदं शीघ्रकर्ण- स्त्रिज्याघ्नाद दोः फलात्तद्विहुतफलधनुः कर्किनकादिजीवाः ॥ ६ ॥ अभिमतदोः कोटिगुणा- वोजपरिध्याहतौ च नन्दाप्तौ । ढोः कोटिफले स्याता- मनयोर्वा वृत्तसंस्कृतिं कुर्यात् ॥ ७ ॥ २१ द्विमात् तदाहुचापाद् भुजगुणमपि त त्कोटिजीवां च नीवा कयेणादौ तु कोटीगुणयुतराहेता त्रिज्यका तत्र वाणः । बाणार्धाद दोर्गुणार्धादपि परिधिभिदा- सगुणान्नन्दभक्तं जयाद दोःकोटिजाभ्यां क्षिपतु च समवृं तेऽधिके से स्फुटे स्तः ॥ ८ ॥ मान्दे वेवं समानीतं दोःफलं चापितं म्फुटम् । रोघे त्रिज्याहतं कर्णभक्तं चापीकृतं तथा ॥ ९ ॥ स्फुटवृत्तमिनादीनां कामानलसमाहनम् । फंसेन विभब्धं भवेदन्त्यफलाम् ।। १० ।। फोटिज्यान्त्यफलेन हीनसहिता या कर्किनकादिन- स्वराज्यनियोग मृलमुदितः कणांडमुना संहरेत् ।