पृष्ठम्:करणपद्धतिः.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः । भूमध्यखेटविवरं च तदेव विद्यात् प्रायेण शीतमहसः स्फुटमेव तत् स्यात् ॥ २८ ॥ भूग्रहान्तरहता निजकक्ष्या शीघ्रवृत्तहतनिस्सरभक्तः । 9026 { L २५ ज्ञाच्छयोर्भवति योजनकर्णो ह्यंशका- ज्ञानतत्परहृतश्च परेषाम् ॥ २९ ॥ भौमात् सेव्यगयापयोधनमयान्मौढ्योदिता स्तोः कोटिगुणो स्वशीघ्रपरिधिक्षुण्णौ नदाप्तौ फले । त्रिज्यादोः फलवर्गभेदजपदं कोटीफलेनान्वितं कर्णः स्यादुदयास्तकालसविधे मन्दामरेड्या सृजाम् [ ॥ ३० ॥ मौढ्योदितांशभुजकोटिगुणो ज्ञभृग्वो- नत्वा भुजागुणहताच्चलवृत्तभेदात् । शीघ्रौजवृत्तहृतमन्त्यफलात् तदीयात् संशोध्य शिष्टमिदमन्त्यफलं स्फुटं स्यात् ॥ ३१ ॥ तद्वर्गतो दोर्गुणवर्गहीना- न्मूलं पुनः कोटिगुणे धनर्णम् । कुर्यात्तदा स्यान्मृगकर्कटायोः प्रायेण मोढवाद्यवसानकर्णः ॥ ३२ ॥ कर्णोऽयं क्षेपहारः स्यान्मोठ्यारम्भावसानयोः । गुणो हि परमक्षेपो यद्वा तावपवर्तितो ॥ ३३ ॥ आसुरनाळमारण्यमन्तमाश्रयमप्रियम् । चन्द्रादीनां क्रमादेताः परमक्षेपलिप्तिकाः ॥ ३४ ॥