पृष्ठम्:करणपद्धतिः.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपद्धती अद्भवं वेर्विम्वव्यासः स्याद्योजनात्मकः । शश्य शशिनस्तद्वद् भवेदात्मनयं भुवः ॥ इवि करणपद्धतौ सप्तमोऽध्यायः ॥ अथाष्टमोऽध्यायः । विपुवद्दिनमध्यभाकृति- र्भवकाढ्यापदिता पलश्रुतिः । विषुवद्दिनमध्यभाहतात् ३५ ॥ S त्रिगुणात् तद्विहृताक्षमौर्विका ॥ १ ॥ तत् त्रिज्यावर्गविश्लेषमूलं लम्वनमौर्विका । एके संस्कारमिच्छन्ति स्फुटत्वार्थ तयोमिथः ॥ २ ॥ भूव्यासार्धसमाहताक्षगुणतस्त्रिज्याहृतं भास्वतो व्यासाधदपनीय शिष्टगुणितो लम्बाक्षसंज्ञौ गुणौ । कक्ष्याव्यासदलेन चण्डमहसस्तात्कालिकेनाहरेत् तन्त्राप्तौ क्रमशोऽक्षलम्वगुणयोः स्वर्णं तदा तो स्फुटौ [॥ ३ ॥ अङ्गुलात्मिकयाभीष्टच्छायया तत्र भास्वतः । महाशङ्कुप्रभे कार्ये संस्कृते लम्बकाक्षवत् ॥ ४॥ छायाङ्गुलभुजाकोट्यौ हते स्फुटमहाभया । छायाङ्गुलहते स्यातां महाभावाहुकोटिके ॥ ५ ॥ याम्योत्तरा भुजा स्याच्छायायाः पूर्वपश्चिमा कोटिः । सममण्डलगे भानौ नैव भुजाकोटिका न मध्याहे [॥ ६ ॥