पृष्ठम्:करणपद्धतिः.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

❤ करणपद्धती नक्षत्रमध्याहजकाललग्नात् स्वासन्नराश्यन्तजकाललग्नम् । त्यक्त्वावशेषस्य लवाः घडाप्ता- स्तन्द्राशियाता घटिका भवन्ति ॥ १९ ॥ इति करणपद्धती नयमोऽध्यायः ॥ अथ दशमोऽध्यायः । भानां स्फुटाश्च विक्षेपा बहुधोक्का बुधैस्ततः । स्वच्छायाथैः परीक्ष्यैते निर्णया यन्त्रसाधितैः ॥ १ ॥ सौम्ये शङ्कक्षघाते त्वमृणमिह दिशा- भाभुजां लम्बकनीं कृत्वास्मात् त्रिज्ययाप्तं विदुरपमगुण- स्तस्य कोटिर्बुजीवा | त्रिज्याभाकोटिघाताद् दिनगुणविहृतं चापितं काललग्ने स्वर्ण पूर्वापराहे त्रिभवनरहितं तद्भवेद्वायुकालः ॥ २ ॥ यद्वा याम्योत्तरापक्रमपलगुणयो- घततस्त्रिज्ययाप्तं शङ्की संस्कृत्य तस्मात् त्रिगुणकृतिहता- छम्बककान्तिकोट्योः ।