पृष्ठम्:करणपद्धतिः.pdf/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ निवेदना | i करणपद्धतिरसौ कामध्यपूर्वाशेयज्योतिपविद्वप्रियम्भावुक पद्धर्ति करणे प्रदर्शयन्ती भवत्यन्वर्थनामा | पुरा खलु केरलेषु बहवो विद्वांसः खम- ण्डलमण्डनायमानं भचकमपरोक्षीकृतदर्शनाः समवलम्व्य वस्तत्तान् ज्योतिः- शास्त्रसिद्धान्तान् अदर्शनदर्शयन्नितिन काप्यती प्रथा महती विश्वलोकवि- श्रुता विजयते । आर्यभटीयमाप्य कारादयः किल महान्दो ज्योतिस्तन्त्रमणेतारः स्वयं कृतार्थाः केरलेषु तं तमभिमानं सम्यगरक्षिपुरिति नायमपूर्वी वृतान्तः । किमघिकैः परमेश्वराचार्यमभृतिभिः करतलामलरुव ज्योतिस्तन्त्रं स्वाश- प्येभ्यः समुपसर्प्य बहवः प्रचारातन्त्रस्यास्य व्यधायिषत | तेष्वेवं सुप्रसिद्धेषु तान्त्रिकेषु परमाचार्येषु कब्धियमप्यन्यतमः करणपद्वतिकारः स्यात् सम्भ. वेत् सुतरां महनीयः । इद्द च स्वप्रतिज्ञावास्येनैव , "गुणहारगुणादीनां करणे कापि पद्धतिः ।" • (पृ० १. लो० २.) इत्येवंरूपेण पद्धतेः प्राप्यं प्रमेयसारं मन्ये संगृहीतम् । खण्डखण्डैरपि गुलि• कामायैः कारिकात्मभिः प्रमाणवचनैरिह पद्धतिरियं राजपद्धतिवन्निस्तक वि पुच मदीवुद्धिपरिमाणानुगुण्येण विचित्रां वृत्तिमवलम्ब्य प्रकाशते । दशाध्यायीपरिमितापि पद्धतिरियं दशस्वपि दिक्षु सञ्चार प्रदर्शयितुमनुकूला विपुल्या कयाचन प्रत्त्या सावष्टम्भकरण समनुगुणेति मे मतिः । अस्याः प इतेः समुपलव्धा कापि व्याख्या च, या केरलभापात्मिका विकलयहुलखिल- पातम्याकुला न प्रकाशनाय पर्यापति सम्पूर्णमाकान्तरसम्पादनास रस्माभिः सद्यः समुपेक्षणीयतां प्राठा | पद्धतेश्याखाः फर्ता कोऽपि शिरपुरनानप्रामजः यज्चेति परम्, " इति शिवपुरनाममामजःोपिय किमपि करणपद्धत्यादयं तस्वरूपम् ।