पृष्ठम्:करणपद्धतिः.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(पृ० ३६. लो० १२.) इति ग्रन्थान्तिमपद्यादवगम्यते । शिवपुरनामप्रामजस्याप्यस्य वैष्णव एव सि. द्धान्तः स्वाभिमतमतप्रतिष्ठित इति अन्योपान्तिमपद्यादवगम्यते "गणितमिदमशेषं युक्तियुक्तं पठन्तो भुवि गणकजनानामग्रगण्या भवेयुः । अपिच गतिविशेषात् कालतुल्यस्य विष्णोः सुभृशमनुभवन्तो यान्ति तद्धाम शुद्धम् ॥ " सर्वथा स्वकीयवृत्तान्त निवेदनपराङ्मुखानामेषां ग्रन्थकाराणामव्यभिचरितं सम्पूर्ण चरितमुपलब्धुमपारयिष्णुरहं तं तं शुभोदकमवसर प्रतीक्षमाणः सद्यो विरममि ॥ व्यषित गणितमेतत् सम्यमा॑लोक्य सन्तः कथितमिह विदन्तः सन्तु सन्तोषवन्तः ॥ " एतत्प्रकाशनावलम्बभूता मातृकाः पश्च १. ३. महामहिमश्री फिळिमान राजमन्दिरमन्थशालीया | आरन्मुळ मिका । मझलप्पळ्ळिवास्तव्यवासुदेवन्मुमुस्वा- 2.} - कुट्टन्पेरूर् गोविन्दवार्यप्रन्यशाला सम्बन्धिनी | पूजार राजमन्दिरस्थकार्तिकतिरुनाय्राज्ञीमन्यशां- लान्तर्गवा | इढप्पचिळराजसम्बन्धिनी च ॥ एभ्यः सर्वेभ्योऽपि अन्यशालाधिपतिभ्यो महत कृतज्ञतां समनुस्मरन् तामिमां पद्धति महाजनसमक्षमवतारयन् धन्यः सम्पद्ये ॥ मनन्वशयनम्, 1 के. साम्बशिवशात्री.