पृष्ठम्:करणप्रकाशः.pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः। सुर्याद्भक्तिकलाः कमानवशराः ५९ वङ्गत्रयो ७९० भृगुणा ३१ वाणाम्भोधियमः २४५ शरा ५ रसखगा £६ दस्रौ २ रस्सा ६ वह्नयः । नागाः ८ सायकवह्नयो ३५ रसयमा २८ दन्ता ३२ नभः ० कुञ्जराः : पूर्ण ९ रूपयुगानि ४१ रूपशशिनः ११ प्रोक्ता विलिसा इमाः ॥१५॥ स्पष्टार्थम् । सूर्यादीनां मध्यमाः कलाद्या गतयश्चेमाः । र= ६९८ चं= ७९० ॥ ३१ ॥ मं=३१२६ ॥ बु= २४ ९। ३२ बृ= १।१॥ शु=९३।८।। श = २०रा=३॥ ११॥ चं. उ.=६।४ १॥ आर्यभटानुसारेण महीमितादहर्गणात् कलादीन् ग्रहान् सांध्ये भुक्तयः पठिता इत्यत्र वासना प्रसिद्धेव ॥११॥ अवन्तिकादक्षिणसौम्यरेखा प्रदेशतः पश्चिमपूर्वदेशे । भुक्तयध्वघाताय खगजी-८७र्विभक्ताः फलं विलिप्ताः स्वस्थूणं ग्रहेषु॥१६॥ इति श्रीकरणप्रकाशे मध्यमाधिकारः । स्पष्टार्थम् । अत्रोपपातः । विष्टपरिधिना गतिकलास्तदा देशान्तरयेननैः किम् । लब्धा देशान्तकलाः षाष्टिगुणा विकला जाताः =। भून्तिxडे०यX६० अत्र स्थूलतया सर्वदेशेषु स्पटभूपरिधिः=४८०० कल्पितः । ततो आता देशान्तरविकलाः=अक्ति8थ्योx६९ = भुक्तिx«यो , अत उपपन्नम् । श्रीमत्कुमालस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितो मध्यगतौ तु हेतुः स्पष्ट ४८०० इति करणप्रकाशस्य सञ्चासनायां मध्यमाधिकारः समाप्तः ।