पृष्ठम्:करणप्रकाशः.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्परः २७ १६६२ ४२/ अनयेकांदेनं लभ्यते तदा केन्द्रान्तरकलाभि-२०४ ०' राभिः किम् । लब्धाः २७॥ स्थूला दिवसाः =२०५०=१२२५०° ७० । मध्यममन्दस्यष्टके = न्द्रगतिभेदेन आचर्येण १६ दिवसाः पठिताः । एवमन्येषां स्थूला दिवसा उत्पादनीया इति । ललेनापि रसरसाः क्रमतः शशिबाहवो यमनिशाकर शीतमरीचयःइत्यादिना एत एव दिवसाः पठिताः ॥ ९ ॥ नागाश्विभिः -१८ गुणाष्ट २८ शरनकै२०५ र्मनुभि- क्षमाभि-१८३ नखें-२० श्वलभवैर्निजकेन्द्रभागैः। अभ्युद्मः सुरपतेः ककुभि च्युतैस्तै श्चकाद्भवेन्नियतमस्तमयः प्रतीच्याम् ॥१० स्पष्टार्थम् । अत्रोपपयर्थ ग्रहलाघवे मत्कृता क्षितिजोऽष्टयमैरुदेति पूर्वे’ इत्यादि श्लोकस्योपपतिर्विलोक्या ॥१०॥ रूपेषुभि-५१ घ्रणयमै-२३ रुदयो झऋग्वोः पश्चाच्च्युतैर्भगणतोऽस्तमयोऽपि तैः प्राक् । संजायते द्विदहनैः ३२ कुनगै-७१ रहोभि रादिश्यतेऽस्तमितयोरुदयस्तयो ॥११॥ स्पष्टार्थमुपपत्तिश्च पूर्वोकवत् सुगमा ॥११॥ व्योमाक्षिक्षितयो १२० नृपाः १६ खदहनाः३०स्तम्बेरमाः ८षड्गुणाः ३६ पश्वद्वस्तदिनानि भूमितनयादीनां भवन्ति क्रमान् । षष्ट्यी-६० रचलान्निभि-३७वेगगुणैः ३७२ शीतांशुवाणाक्षिभि-२५१ वैशम्भोधिगुणै-३४२ रहोभिरुदितास्तेऽस्तं प्रयान्ति स्फुटम् ॥१२॥ अष्टार्थम् । अत्रोपपत्तिः । पूर्ववत् केन्द्रान्तरेण मध्यमकेन्द्रगत्या चानुपातेन स्थूला दिवसाः पठिता इति “अभ्राङ्गः क्षितिपा नभोहुतभुज’ इत्यादिलचोदित दिवससमा एवेति ॥१२॥