पृष्ठम्:करणप्रकाशः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ करणप्रकाशे । वक्रदयास्ताधितोऽधिकोनाः स्वशीम्रकेन्द्रस्य कला विभक्ताः। ॥ भवन्ति मन्दस्फुटभुक्तिहीनस्वशीघ्रगस्या दिवसा गतैष्याः ॥१३॥ इति करणप्रकाशे स्पष्टाधिकारः ॥ ३ ॥ स्पष्टार्थं केन्द्रगत्याऽनुपातेन वासना चातिसरला ॥१३॥ श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः स्पष्टगतौ तु हेतुः ॥ इति करणप्रकाशस्य सद्वासनायां स्पष्टाधिकारः समाप्तः ॥ ३ ॥ सूर्य तुलाजादिगते दिनार्धजे छाये युते दस्र-२ हृते पलप्रभा ! छायाऽर्क-१२ घक्यपदं धृतिर्भवेत् कर्णार्क-१२ वर्गान्तरजं पदं प्रभा ॥ १ ॥ स्पष्टार्थम् । विषुवद्दिने दिनदले द्वादशाङ्गुलनुभा पलभेति प्रसिद्धा । विषुवद्दिनं तु वर्षांमध्ये सायनमेषतुलादिगते रवौ द्विर्भवति । अतस्तदुद्वयोर्भयोय गाईसमा पलभाऽङ्गीकृताऽऽचार्येण ततः पलकणोनयने पलकर्णतश्छाया- नयनं च प्रसिद्धमेव । भानौ गते क्रियतुलादिमहर्दले ये छाये तयोर्युतिद ले विषुवप्रभा स्यादिति लछानयनमेवाचार्योक्तमिति ॥ १ ॥ सूर्या-१२ क्षभासंगुणिते त्रिभज्ये लम्बाक्षजीवे पलकर्णभके । अक्षज्यकाया धनुरक्षभागा याम्याः स्वार्को-२०शविवर्जिताः स्युः॥२॥ अक्षभागाः स्वस्य खार्क-१२० लवेन विवनितास्तदा वास्तवा अक्ष- भागाः स्युरित्यर्थः । शेषं स्पष्टम् । अत्रोपपत्तिः । अत्र भूषष्ठस्थस्य शङ्कवंशेन विषुवदिने पलभा विदि ता तद्वशतो मध्याहे रवेः पृष्ठीया नतांशा अक्षभागा माताः । अतो रविडग्लम्बनेन ते हीना गर्भाभिप्रायेण वास्तवा अक्षभागाः स्युः । तत्रा क्षमाभागा गणितागता द्विगुणाः स्वल्पान्तरात् जाता षष्ठीयनतांशज्या=२अ ।