पृष्ठम्:करणप्रकाशः.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ करणप्रकाशे । अन्नक='उचक। अत उपपन्नं यथोक्तम् ॥१२॥ अन्या दिनार्धश्रवणेन निर्मी हृतेष्टकर्णेन फलोनिताऽन्या । शेषस्य यद्युपमथ क्रमेण रस-६ बृतं ता नतनाडिकाः स्युः ॥१३॥ स्पष्टार्थम् । अत्रोपपत्तिः । एकादशश्लोकोक्तविधिवैपरीत्येन सुगमा ॥१ ३॥ दिनार्धकर्णेन हता त्रिभज्यका विभाजितेऽश्रवणेन तत् फळम । क्रमेण चापं दिनखण्डसङ्गं खनन्द-६० भक्तं घटिकाः स्युरुन्नताः॥१४॥ इति करणप्रकाशे त्रिप्रश्नाधिकारः ॥४॥ अत्रोपपत्तिः । द्वादशश्लोकोक्तविधिवैपरीत्येन सुगमा ॥१४॥ श्रीमत्कृपालेस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः प्रश्नविधौ तु हेतुः । इति करणप्रकाशस्य सद्वासनायां त्रिप्रक्षाधिकारः समाप्तः ॥४॥ तिथिगतैष्यघटीगुणिते गती गगनषड्-६० विहृते च कलादिना । विरहितौ सहितौ रविशीतगू समकलौ ग्रहणे भवतः सदा ॥१॥ स्पष्टार्थमुपपत्तिश्च चालनविधिना स्फुट ॥१॥ भुक्तिदंश-१० शसहिता दलिता च भानो विंस्वं विधोर्गुण-३ हता विहृताऽब्धिशैलैः ७४॥ आशा-१० हते युगकरै-२४ विषयाद्विभि ५७ पस्ते भक्ते गती फलकलविवरं त्वगोः स्यात् ॥२॥ ते रविचन्द्रयेनंती आशा-१० हते क्रमेण चतुर्विंशत्या विषयाद्रि मि-७९ चेंते फलकलानां विवरं तु अगो राहोर्विम्बं स्यात् । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । भानोर्गतिः स्वदशभागयुतचंता वेत्यादिमास्करे- क्तेन रविचन्द्रविम्यानयनं स्फुटम् । भानोर्गतिः शरहता रविभिर्विभक्ते