पृष्ठम्:करणप्रकाशः.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः । ३३ बैं ९५ रणे २ चग त्यादिभास्करविधिना भूभाकलात्मकविम्बम् = 2 १२ १५ २४९५ चण ५२ x रग १० चग _१० रण -= । अत उपपन्नं सर्वम् ॥ २ ॥ १९x९ २२४२ ७९ २४ आचरणं तिमिरं हिमरश्मेस्तीव्रकरस्य सुधाकरबिस्वम् । आवरणावरणीयकयोः स्यान्मण्डलयोगदलं तु तदाख्यम् ॥३। तदाख्यं मण्डलयोगदलं वा मण्डलयोगखण्डम् । शेषं स्पष्टार्थम् ॥३॥ पातोनशीतद्युतिबाहुजीवा नन्द -६ हता वेद-४ हृता शरः स्यात् । तद्दिग्-चिपातेन्दुवशच्छरोने छनं भवेन्मण्डलयोगखण्डम् ॥ ४ ॥ स्पष्टार्थम् । अत्रोपपत्तिः । अत्र चक्रशुद्धः पातस्तेनान्येषां सपातेन्दुरत्र विपातेः न्दुतुल्यः। ततोऽनुपातो यदि त्रिज्यातुल्यया विपातचन्द्रदोऽर्यया परमः कलात्मकः शरः खभ–२७० कलासमो लभ्यते तदेष्टविषातचन्द्रदोर्यया २७०४विपाद्यज्य ~ ९ ४ ज्य किम् ।लब्धः कलात्मकः शरः=s°च । अत उपपन्नं शरानयनम् । शेषोपपत्तिः स्फुटैव सिद्धान्तविदाम् ॥ ४ ॥ ग्राह्यस्य बिम्बादधिकं यदा स्याच्छत्रं तदानीं ग्रहणं समग्रम् । यदः पुनर्मानदलैक्यसून चिक्षेपतो न ग्रहण तदा स्यात् ॥ ५ ॥ स्पष्टार्थमुपपत्तिश्च स्पष्टा ॥ ९ ॥ श्राद्धेन ग्राहकथं युतीने स्वप्ने ताभ्यां क्षेपवर्गे विशोध्य । सूठे षड्-िदने वियोगेन गयोर्भकं स्युः स्थित्यर्धमद्र्धनाड्यः ॥५॥ स्पष्टार्थम् । अत्रोपपात्तिः । “ मानाधयोगान्तरयोः कृतिभ्यां शरस्य वरेण वि वर्जिताभ्या' मित्यादिभास्करविधिना स्फुटा ॥ ६ ॥ स्थित्यर्धमद्धैजनाडिकाहता भुक्तिर्विभक्का खरसैः ६० कलादिकम् । आदौ क्षयोऽन्त्ये धनमर्कचन्द्रयोः पातेऽन्यथा स्याव स्वमृणं ततोऽसकृत् ॥ ७ ॥