पृष्ठम्:करणप्रकाशः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः। इन्दोश्चन्द्रस्य ग्रहणे दिनाधाद्विात्रिदलपर्यन्तं पूर्वं ततो रात्रिदलादि नलं यावदपूर्व पश्चिमं कपालं कथयन्ति सिद्धान्तविद इत्यध्याहार्यम् । भानोर्बहणे ते द्वे कपाले अन्यथा विपरीते भवतः । अर्थात् दिनदद्याद्वा- त्रिदलपर्यन्तं पश्चिमं रात्रिदलादिनदलं यावत् पूर्वं कपालमिति वेदितव्यम् । अत्रोपपत्तिः । याम्योत्तरवलयेन गोलस्य प्रायश्चिमन्नितिनगतैौ यो भारौ तावेव पूर्वपश्चिमकपालत्वेन व्यवहूितौ । तत्रस्था ग्रहाश्च तत्क पायया एवोच्यन्ते । चन्द्रग्रहे दिनार्धाङ्गान्निदलं यावत् तावच्चन्द्रः पूर्व कपाले ततः परं पश्चिमकयाले । एवं रविश्च रात्रिदशाद्विनदलं यावत् तावत् पूर्वकपाले ततः परं पश्चिमकपाल इति सर्वे गोदविदामतिरोहितमे- वेति ॥ ११ ॥ स्पदेकालधनतज्यकाभेरप्रभा णता विभक्ता । निजाक्षकर्णेन फलस्य चापं याम्योत्तरं पश्चिमपूर्वयोः स्यात् ॥ १२ ॥ नतज्यकाभिर्नतकालोत्क्रमज्याभिः । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । अत्र नतकालोत्क्रमज्यासमा सममण्डलीयनतभागेत्क्रम औवा स्थूलाऽऽचार्येण स्वीकृता ततो ज्याऽक्षज्यागुणा द्युज्यया हृता जातमक्षवलनं स्थूलं द्युज्यास्थाने त्रिज्यां परिकल्प्य नव वैद्यक्ष नबिछङ्कधा= ब&सलमा1 उत्क्रमज्यया वलनं न समीचीनं भवती- त्येतदर्थं भास्करीया वलनवासनाऽवलोकनीया । आचर्येण च ‘ स्पर्शा दिकालमनतोत्क्रमशिञ्जिनीभिः क्षुण्णा ऽक्षभा पलभवश्रवणेन भक्ता’, इति लल्यानयनानुसारेणोक्रमज्ययेह वलनमानीतमिति । इदं वलनं पूर्वकपाले उत्तरं पश्चिमे दक्षिणमिति सिद्धान्तविदां विदितमेवेति सर्वं स्फुटम् ॥१२ प्राह्यात् सत्रि-३गृहाद्विलोमविधिना दोज्य विधेया ततः प्राग्वत् क्रान्तिरसौ प्रहत्रययुतस्येन्दोर्दिवि स्यादिह । योगोऽपक्रमश्चापयोः समदिशोः काय वियोगोऽन्यथ । तज्ज्या वेद-४टुताऽङ्गुलाद्विलनान्येवं भवन्ति स्फुटम् ॥ १३ ॥

>