पृष्ठम्:करणप्रकाशः.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकरः। ३९ ऐक्षेपस्य तथा तुरङ्गभुजङ्गशरधनक्षेपस्य साधनं ग्रन्थान्ते भविष्यति । इह तु दिनगणस्य गुणहारावेत्रोषपन्नाविति ॥२०॥ फलमगै-७ विभजेत् कमलासनाद्भवति पर्वपतिस्त्ववशेषकः। ब्रुहिण -चन्द्र-पुरन्द्र -वित्त पा वरुण - पावक-दण्डधराधिपाः २१ स्पष्टार्थम् । उपपत्तिश्च पूर्वञ्चकेनातिसुगमा ॥२१॥ आद्यन्ये . चाऽऽधूम्रवर्णानुरूपं खण्डग्रासे शृङ्गवृन्दकारि । श्रास रक्तश्यामवर्णेऽधिकोऽधीत सर्वग्रासे पिङ्गलः शीतरश्मिः॥२२॥ इति करणप्रकाशे चन्द्रग्रहणाधिकारः ॥५॥ भृङ्गवृन्दानुकारि भ्रमरपुञ्जसदृशमर्थात् कृष्णामित्यर्थः । शेषं स्पष्टार्थम् ॥२२॥ श्रीमत्कृपालेस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितश्चन्द्रयुतौ तु हेतुः । इति करणप्रकाशस्य सञ्चालनयां चन्द्रग्रहणाधिकारः समाप्तः ॥५॥ अथ सूर्यग्रहणाधिंकारः । तिथेनैताद्वाण-५ हृताहार्धे तेनोनितः प्राचि युतोऽपरत्र । सूर्यस्ततः क्रान्तिलवा युतीनाः स्वाक्षेण तुल्यान्यदिशोद्भवाः स्यु ॥२॥ तिथेर्नतादर्शान्तकालिकनतवालधख्यात्मकात् पञ्चभक्ताद्यष्टहार्ध फलं तेन प्राचि प्राकपाले सूर्यो हीनोऽपरत्र पश्चिमकपाले युक्तस्ततो ये क्रान्तिलवास्ते तुल्यान्यदिशोः स्वाक्षांशेन युतोना लवा वित्रिभनतलवाः स्वल्मान्तरतः स्युरित्यर्थः । अत्रोपपत्तिः । नतघटिकाः षड्गुणा भागास्ते त्रिंशदृता राशयः स्युरेवं नतघटिकाः पञ्चभक्ता नाडीवृत्ते रविगतध्वस्रोतयाम्योत्तरवृत्तान्त- गीता राशय एव स्वल्पान्तरादर्कदशमल्नान्तराशा वा वित्रिभालोन्तर शाया जातास्ततः संस्कारेण वित्रिभमानं स्फुटम् । वित्रिभक्रान्तिपलभागानां संस्कारेण वित्रिभनतांशाः साधिता इति सर्वमुपपन्नम् ॥ १ ॥