पृष्ठम्:करणप्रकाशः.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः। ४१ स्थितिविमर्ददले शशिपूर्ववत समभिधाय यतश्च तिथेः स्फुटात् । स्थितिलोनयुतादिह लम्बने स्थितिदले च मुहुर्मुहुरानयेत् ॥ ५ ॥ स्पष्टार्थम् । अत्रोपपत्तिः। ‘तिथ्यन्ताद्गणितागतात् स्थितिदलेनोनाधिकादिति भा- स्करविधिना स्फुटा ॥ ९ ॥ प्राग्लस्बनं मध्यबिलप्यनाद्भवे दनल्पमल्पं यदि मोक्षलम्वनम् । ऋणाख्ययोः स्यादधिकं बिमोक्ष प्रश्नाखमल्पं यदि वा धनाख्ययोः ॥ ६ ॥ प्राग्रासं स्पर्शकालिकामित्यर्थः । शेषं स्फुटम् ॥ ६ ॥ तदन्तरेण स्थितिखण्डनं निजी युतं स्फुटं स्यादियुतं ततोऽन्यथा । युत्या युतं लम्बनयोर्धनर्णयो यं विधिः स्यात् खङ मर्दाखण्डयोः ॥ ७ ॥ धनणेयॉलेम्यनयोरेंत्या योगेन स्थितिखण्डनमिष्टं युतं तदा स्फुटं स्थित्यर्ध स्यात् । शेषं स्पष्टम् । अत्रोपपात्तिः । स्पर्शकालः=दर्शान्त-स्थि + स्मालं मध्यका= दर्शान्त + मठं स्फुटस्थि=आका-पका= स्थि+ ( मलस्पालं ) अन्न प्रार्क पाले यादि स्पार्क > मलं वा, स्पालं < मतं तदा ऋणधनचिह्नप्रहणेन स्फुस्थि=स्थि+ (मी-पालं )= स्थि +लों । मोक्षे तु स्फुटस्थित्यर्ध म् = मोका–मका = दर्शा-स्थि + मौलं-( दर्शा + मलं ) =स्थि + ( मोन्-मलं ) अत्र प्राकूकपाले झणलम्बने यदि मौलं < मलं तदा मौक्षिकं स्थित्यधं स्फुटम् = स्थि + लअं । अतो