पृष्ठम्:करणप्रकाशः.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ करणप्रक । स्करविधिना स्थूला आयनदृक्कर्मकलाः –आवx श, -भुकोउज्याx जिज्याxश-भुकोउज्या ४१९१xश १९२० १२० १२१ १२९४ १२° x –भुकोउज्या xश—भुकडच्या या स्वल्पान्तरात् । २९७ अत उपपन्नमायनदृक्कमकलानयनम् । धन“पपत्तिः स्फुटा ॥३॥ झेपेऽप्तभासङ्कणितेऽर्क-१२ आजिते लब्धं कलावं स्वमृणं विधीयते । याम्योत्तरं झेपभवं नभश्वरे प्रचीस्थिते पश्चिमभागगेऽन्यथा ॥ ४ ॥ स्पष्टार्थम् । अत्रोपपत्तिः । इदानीमक्षी दृक्कर्म साध्यते तत्र क्षितिजे स्थूलतया ऽक्षजं वलनमक्षज्यासमं गृहीतम् । ततो ‘लम्बज्ययाऽक्षतं चेत् स्याद्वलनं किं स्फुटेषुणा ’ इत्यादिभास्करविधिना मध्यममेव विक्षेपं स्वल्पान्तरात् स्फुटं परिकल्प्य त्रिज्यासमां द्युज्यां च गृहीत्वाऽक्षजडकर्मकलाः =अकन्याथा=। अत उपपन्नमानयनम् । धनणपपत्तिः सि- १२ द्वान्तयुक्त्या स्फुटा ॥ ४ ॥ एष्योऽल्पादधिकाद्तोऽर्कखणयोर्युः स्याद्विनाडीगण युक्तोऽसौ चिबरोदयैर्विधिरयं पश्चात् सचक्रार्धयोः । एकर्कस्थितयोस्तयोः पुनरसौ साध्योऽन्तरस्थैर्लवैः कालांशाश्च दशो-१० तृताः स कथितापैस्तैर्बह नेक्ष्यते ॥५॥ स्पष्टार्थम् । ’उऊनस्य भोग्योऽधिकभुक्तयुक्त’ इत्यादिभास्करविधिना दृग्रहार्कमध्ये विनाब्यः साधिताः कालांशाश्च दशहृता विनाड्यो जाता स्तदपे साधितदृग्रहार्कोन्तरविनाडीगो रविप्रभाच्छन्नमूर्तत्वाद्ग्रहो नेक्ष्यत इति सर्वा वासना स्फुटैवेति ॥ १ ॥ इष्टांशकश्योऽभ्यधिका भ्रघांश यदा तदाख्यानि गतान्यहानि। आपलभाॐ श।