पृष्ठम्:करणप्रकाशः.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहयुत्यधिकारः । ५ कलेषुणा कलात्मकशरेण पञ्प्रभगुणेन वगै ७२ र्हतेन फलेन प्र हस्य मध्यमक्रान्तिभवं चरं संस्कृत्य स्फुटं चरं साध्यं ततः स्फुटाच्चयत् । दिनं दिनमानं साध्यम् । ग्रहस्यैष्यो भोग्यकालस्तात्कालिकलग्न नस्य गत- कालेनान्तरोदयैश्च युक् एवं युतौ युतिसमये ग्रहस्योन्नतकालो भवेदिति शेषः । एवं दृश्ययुतौ स चन्द्रशृङ्गवेन्नतिवद्विधिर्नुहवचोकनाथं कार्य इति शेषः ॥ ९ ॥ अत्रोपपत्तिः । आचार्यस्य शृङ्गवेन्नत्यध्यायस्य प्रथमस्छोकेन स्फुटच- रोपपत्तिः स्फुथ । तेनैवाध्यायेनान्यत् सर्वं च स्फुटमिति ॥ ९ ॥ यदा समकल राञ्जावूनौ तत्काललग्नतः । अधिक चाऽस्तलनात स्तस्तदा दृश्ययुतिर्भवेत् ॥ १० ॥ स्पष्टार्थमुपपत्तिश्च स्फुटा ॥ १० ॥ असमदिशोः शरयोर्युतिभाज निजनिजबाणदिशि धुचरौ स्तः। समककुभो स्वादु यस्य शरोऽहप ऽपरदिशि सोऽन्यनभश्चरतः स्यात् ॥ ११ ॥ स्वष्टार्थम् । अत्रोपपत्तिः । भास्करग्रहयुत्यधिकारतः स्फुटा ॥ ११ ॥ समकलयोर्नेहयोरुदयो यः स्फुटसनयोरुदयात् समयेन । स भवति येन सति-प्रहभेदे स तिथिरतः कुरु चुम्बनपूर्वम् ॥ १२ ॥ समकलयोरेकस्थानस्थितयोर्नेहयोर्य उदय उदयकालो भवेत् तस्मात् उदयादुदयकालावेन समयेनानयोग्रीहयोः स्फुटं स युतिकाछो ग्रहभेदे सति भवेत् स एव तिथिर्दशन्तः कल्प्यस्ततः सूर्यग्रहणवटुम्बनपूर्व स्वनादिकं कूर्वेित्यर्थः। उपपत्तिरत्रातिसरला ॥ १२ ॥