पृष्ठम्:करणप्रकाशः.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० आसन्नमनस् । प्रथमलब्धचतुष्कग्रहणेन मानम्=१+.१ — = | १+ १+ प्रथमब्धिपञ्चकग्रहणेन मानमू=१+२.= हैं। प्रथमब्धिषट्कग्रहणेन मानम्=१+१,– = ३७ । १७ १+ २+ 8 २५ = एवमत्र ३, -३, ६, ७, ३७, वास्तवभिन्न । । स्या ६ स्यासन्नमानानि कथ्यन्ते । अत्र इदं मानं वास्तवभिन्नमानादल्पम् । ३ इदं चाधिकं द्वितीयखण्डस्याधिक्यात् । ३ इदं चाल्पं तृतयिखण्डस्याल्पत्वात् । एवं पाव्यक्तभजनरीत्या स्फुटम वगम्यते याद्विषमासन्नमानानि वास्तवभिन्नादल्पानि समानि चाधिकानि सन्तीति। की एवं वर्णविन्यासेन अ =ग+-3. - घ+ च+ छ48 ज + द+ , न+' " पूर्ववलब्धिग्रहणेनासन्नमानानि