पृष्ठम्:करणप्रकाशः.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्र घालोपपत्तिः ७५ प्र इ२ - म निष्ठमभिन्नमपेक्षितं तदा प्रथमकनिष्ठं तथा केनचिदिष्टेन गुण्यं ज्येष्ट युक्तं क्षेपभक्तं यथा विशुध्येत् । तदर्थमाचार्येण कुट्टकः कुतः | अत उपपन्नं स्वज्येष्ठपदक्षेपान् इत्यादि भास्करोक्तं चक्रवालम् । एवमभिन्नं यत्कनिष्ट मुत्पद्यते तत्र क्षेपश्च ¥ ॐ अयम् । अत्र भाज्यसंख्या यदि विपरीतशोधनेन मिड़ा स्यात्तदा क्षेपद्रुता लब्धिः क्षेपविजातीयातो 'व्यस्तः प्रकृतितश्च्युत इति युक्तमुक्तं भास्क राचयैः । अथ नूतनः क्षेपः अयं सर्वदाऽभिन्न एवागच्छति तेन इ-प्र इयं क्षेपेण निःशेषा भवतीत्यस्य कारणज्ञानार्थं कतिपयद्वदाङ्कसिद्धान्तान् प्र तिपादयामि । कल्प्यते अ, क, संख्ये मिथो दृढे । क, ग अनयोर्जातश्च अ, सं ख्यया शुध्यति तदा अ संख्यया ग संख्या निःशेषा भवति । अ = क इति कल्पनीयम् । तथा परस्परभजनाखूब्धयः लू, ले, ऊ, इत्या दयः शे, शे, शे, इत्यादयः शेषाश्च कल्प्यास्तदा क=अ. ल+शे, अ= शे ल+, श = चे+शे", प्रत्येकं ग संख्यया समृण्य अ संख्यया यदि विभज्यते तदा झग=ग. ल+ ':ाग = ".शं ले + "वे ग. को' x^ ,....... शे_ ग.> , ग.वे' •००.०..५ अथ ! इयं सं ख्या भिन्ना तेन "वे इयमपि अभिन्ना भविष्यति, ततः ॐ इयं चा भिन्ना ततः "*" इयमपि अभिन्न सिध्यति । एवं सर्वे शेषा ग गुणिताः अङ्गताः शुष्यन्तीति सिध्यति । अथ अ, क संख्ये मियो डढे तेनान्तिमः शेषो रूपसमतद्गुणिता ग संख्या, अविकृता अहूता शुद्धा भवतीति सिध्यति । . कम गx