पृष्ठम्:करणप्रकाशः.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७ आसन्नमूलमानम् । . रचनानुसारेण शे, शे, = न-अ, परन्तु शे, शे, इदं धनं तेन न > अ, अतो निरश्रमात् अमानात् आँ, इदमल्पमेव । ( २ ), ( ) अ नयोः किमपि पदं २अ-अस्मादधिकं न भविष्यति यत रचनानुसारेण अं,++,-शे, के, । अथों,, अं, एतद्द्वयमपि “अ”अस्मादल्पमतः शे , इदं वा के, इदं इयमपि २ऑ–मानादयं भविष्यति । यदि शे" = १ तदा अं, = अ। यतः पूर्वयुक्त्या अॅ,+शे, प्ल-ल’ अतो यदि शे"=१ तदा ",+एको भिन्नो रूपाल्पः= परन्तु ब्ठं अयं “ अ ’ अस्मात् सू क्ष्मोऽस्य,न मानमेव तेन च > अ । अतः ५,८अ । ( १ ) अस्मिन् प्रथमं पदं विहायान्यत् किमपि यदि + अ + अस्मात् शोध्यते तर्हि शेषं (२) अस्मिन् तत्सम्बन्धि यत्पदं तस्मादल्पं भविष्यति । यतः पूर्वयुक्या अ,लं¥रो" = ऐ अतः ल=(^_५,) तेन "* -", यतः क्ले = १ परन्तु ॐ > अ। अतः अ-रों, श> सुतरां शे" अस्मादल्पम् ।(१) अस्मिन् सर्वाणि पदानि “अ” मानादल्पानि (२) अस्मिश्च २अ-मानादल्पानि । अस्थानेषु अमानादल्पाः भिन्न भिन्नः संख्याः २अस्थानेषु च २अ-मानादल्पाः भिन्न भिन्नाः संख्याःस्थातुं योग्याः। अतः श्रेढीद्वये भिन्ना भिन्नाः संख्याः २अ तुल्यस्थानतोऽल्पेष्वेव स्थानेषु स्थातुं योग्या नाधिकेषु । अतः श्रेढीद्वये कतिपयपदानन्तरं पुनः पुनस्तान्येव मानानि आगमिष्यन्ति । कल्प्यते ( १ ), ( २ ), ( ) श्रेढीषु क्रमेण पदानि । अ१, अ२, अ३)....अन-१ , अन ) अन + १७ ....अस-१, अम’ अम+१ ॥ त१ , त२, त३ ,....तन-१, तन , तन +१, ....तम-१, तम , तम+१ , .... क१, क२, क१ ,....कन-१, कन, करने १•...कम-१ , कम, कभ+१५ • पूर्वयुक्तित इदं सिद्धमेव यतः पुनः पुनस्तानि मानानि भविष्यन्ति । कस्यते न( -) एतदन्तर्गतेषु पदेषु एतद्द्वयसहितेषु पद- , म१ मानानामावत्तों जातस्तदा । ।