पृष्ठम्:करणप्रकाशः.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसवमूलमनम् । ८१ 4 अम =:अन , अम+१ =अन+१, अम+२=अन+२ , ५०............. कम =कन , कम +१=कन+१ , कम+२=कम + २ १ ............ तम् =तन १ तम+१=तन +१ , तम्+३=तन +२, ................ एवं सति अभ-१ =ोंन-१, कम-१ =कन-१२ , तम-१ =तन-१ , एवं भविष्यति । क्रियाकरणानुसारेण तन-१ तन=ना - अने) तन-१ तम = ना - अः । परन्तु तम=तन तथा अम= अत । अतः तम-१-तन-१ । पुनः अन-१+ अ =तन-१ कन-१ , म–१ - अ = तम-१ कम-१ अतः अम-१- अन-१= तन-१ ( क म-१-कन-१ ) न् अम–१

”१=कभ-१- कन-१ इदं शून्येन वा केनचिदभिन्नेन

समं भविष्यति । परन्तु पूर्वयुक्तया अ- अन-१ तन-, अ-अ-१८ तम-१ अर्थात् <तन-२।अतः अस-१-अ-१ < तन-२॥ अम-१ अः १ तेन कम-१–क न-१ १ |न-१ परन्तु पूर्वासिद्धमिदं अम-१ - अन-१ शून्येन वाऽभिन्नेन सममतः समीकरणविषमीकरणयोरैक्यात् अमि-१ - ऑन-१ इदं शून्येन समं भ विष्यति तेन अभ-१ = अन–१ अतो यदि न–पदमात्रत्तं तदा न–१ प- दमपि आवतं भवति । परन्तु एतादृशी स्थितिस्तदैव यदा न > ३ यतः पूर्वयुक्तिर्या प्रतिपादिता सा पदत्रयाधिकपदेष्वेव ।। एवं क्रियाकरणेऽभिन्न निरग्रा लब्धिः २अ-समा भविष्यति । यतो यदि अन्तिमा समग्रा लब्धिः _</न+अ ना+अ तदा ततोऽनन्तर एवं भविष्यति ततः पूर्वयुक्त्या ।