पृष्ठम्:करणप्रकाशः.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसन्नमूलमानम् । यथा भास्कराचार्योक्तप्रश्ने प्रकृतिः ६७ । अस्या निरग्नं पदम् ८।शेषं ३ ततः सूत्रानुसारेण । वी वीतो जाते गुणाती १९६७ । ४८८४ २ लब्धयः समाः सन्त्य तो जाते कनिष्ठज्येष्ठे रूपक्षेपे क १९६७ ज्ये ४८८४२ एते एव मुहुः कुट्टकविधिना समासभावनया च चक्रवलनाचायोक्तयाप्यागच्छतः। अथ प्रकृतेरासन्नमूलज्ञानार्थं मदुक्तं सूत्रम् । रूपक्षेपे कनिष्ठं यज्ज्येष्ठं तेन हृतं पदम् । आसन्नं प्रकृतेर्सेयं सूक्ष्मं बहुकनिष्टतः ॥ अत्रोपपत्तिः । कनिष्ठज्येष्ठबर्गरूपाभ्यामितिसुगमेति किं ग्रन्थगौरवेण।