पृष्ठम्:करणप्रकाशः.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमधिकरः । =४६७८९२९ २४० १३+. (१) २६२९८६२९ २९९७३९० ४६३७८९२ परन्तु २६२९८६२९ _ १९९१७२८ तत आसन्नमानानि १९२८७२१ ५, १ ३.... । आचर्येणेदं के गृहीतम् । (१) समीकरणेऽस्योत्थाप नेन वास्तवा भागादिका गतिः=१३+ ३४६३७८९१ २४० १७ - १७२६२९८६२६-२९९७२५० २४० उन १३+q* -(३७ -४६३५६६३५) -५५९७७ = १३+७-इद्दश्९६३६«व-पश्यX¥Cरपट ३ २१७२८४२+२४० १७. ३ १०७९६६ १३ + १३+ १७ २९९७२९°४१७ १७ ८९४१९३२९० =- =१३+ ¥७-२ द स्वल्पान्तरात्। इयमहर्गणगुणा जातो भागादिको विधुः =- १३अ + ३अभ । अत उपपन्नम् ॥ ५ ॥ १७ ८३१९ अह्नां चयो दश-१० गुणः स्वखरामस्त्र-२३० भागोनितो नवशशाङ्क -१९ हृतो लवादिः। क्षोणीसुतो दिनगणात् स्खगजाऽभ्यै-१६०८ भैक्कादारुकलिकादिफलोनितः स्यात् ॥ ६ ॥ आर्यभटमतेन कुजयुगभगणाः=२२९६८२४ । युगसावनदिवसाः = ११७७९१७९० ० । अनुपातेनैकस्मिन दिने भागामिका गतिः - २९६८२४४१२४३°६९-= १३७८०९४४ १९७९१७५०६७२६२८६२९