पृष्ठम्:करणप्रकाशः.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ वढाऊसिद्धान्तः । अथैतन्मूलकाः कतिपयासिद्धान्ताः । या या हरहृताः सन्ति तुल्यशेषा हि संख्यकाः तासां तुल्याग्रसंज्ञा स्यात्तद्धरस्य वशादिह | ८ || एकाद्येकोत्तरा अझ व्येकहारसमा गुणाः भाज्येन हारविहृतास्तर्धघ्राण्यसमानि हि ॥ ९ ॥ एकावेकोत्तरा अङ्क व्येकहारसमाश्च ये तान्येवाप्यग्रकाणांह यदि भाज्यहरौ दृढौ १ ०॥ श्रेढ्योर्डयोः पदे द्वे द्वे क्रमानुल्याग्रके यदा तदा द्वयोः सर्वपदाहती तुल्याग्रके हरात् ॥ ११ ॥ यडरवशतस्तुल्यशेष राशी तदन्तरम् तडारविहृतं शुध्येदिति चिन्त्यं विपश्चिता ॥१ २।। दृढः कोऽपि रसैर्भक्त एकाग्रो भवति ध्रुवम् पञ्चभे वा सदा विद्वान् रामानल्पः स चेद् दृढः ॥१३, कोऽपि वर्गः शरहृतो विशुध्येदथवा भवेत् एकाग्रो वेदशेषो वा दृढसिद्धन्तयुक्तितः ।।१४।। दृढाङ्घातः संख्यायाः कस्या अपि विहीनतः तत्संख्ययैव विहृतस्तदृढेन विशुध्यति ॥१३॥ इत्थं संक्षेपतश्छात्रबुद्धिवृद्धयै द्विवेदिना सुधाकरेण लिखिताः सिद्धान्ता दृढसम्भवाः । ॥१६॥ इति दृढाङ्कसिद्धान्ताः समाप्तः ॥ शुभं भूयात् । श्रीरामऽवतु ।