पृष्ठम्:करणप्रकाशः.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ विज्ञप्तिः। Ab • 5 १ अस्यां चोखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्टशतके चन्द्रः सीसकाक्षरैरुतमेषु पदेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते २ एकस्मिन् स्तवके एक एव ग्रन्थो मुद्यते । ३ प्राचीना दुर्लभाधाऽमुद्रिता मीमांसावेदान्तादिदर्शनव्याकर ण,धर्मशास्त्र,साहित्य, पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते । ४ काकराजयभधानसंस्कृतपाठालयअध्यापकाः पांण्डता एव एतत्परिशोधनादिकार्यकारिणो भवन्ति । ५ भारतवर्षीयैनॅह्मदेशीयैःसिंहलद्वीपवासिभिश्च पतग्राहकैर्देयं वार्षिकमग्रिमं मूल्यम् सुद्धाः ७ आणकाः ८ । मलिकं (ह्याल्युपैल्ङ) १२ । ६ कालान्तरे प्रतिस्तबकं ७ प्रणव्ययः पृथग् नास्ति । ८ ३ "तं सुयमाणा ग्रन्थाः मुद्रिताः स्तबकाः ( १ ) संस्काररत्नमाला । गोपीनाथभट्टकृता (संस्कारः) २ (६) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतःव्याकरणम) १० ( s ) श्छोकवार्तिकम् । भट्टकुमारिलविराचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया व्याख्यया स्महेतम् (मीमांसा) (+ ) भाष्योपचूंहितं तघश्रयम् विशिष्टाद्वैत दशनप्रकरणम् । श्रीमोकाचार्यप्रणीतम् ॥ (वेदान्तः) १ (५) करणप्रकाशः । श्रीब्रह्मदेवविराचितः ६ अप्रै मुद्रणीयत्वेनाभीप्सितौ ग्रन्थौः- विधिरसायनम् । अप्पयदीक्षितछतम् (मीमांसा) न्यायकणिका । वाचस्पतिमिश्रकृता एतदन्यानि कानि चित्पुस्तकानि अपेक्ष्यन्ते चेदस्मत्कार्यालय पुस्तकानां मुद्रिता महती सूची आणकार्थे संप्रेष्य द्रष्टव्या । कयध्यक्ष-हारिदासगुप्तः मेिषणस्थानम् चखम्बा–संस्कृतपुस्तकालयस्य बनारस सिटी ।