पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ कम्प्रदीपः । [ १प्र. ८ख ] चात्रवुने प्रथन्थाग्रं गाढ़ कृत्वा विचक्षणः । कृत्वोत्तराग्रामरणिं तद्दुभ्रमुपरि न्यसेत् ॥ २ ॥ चात्रोई कीलकाग्रस्थामोविलीमुदगग्रगाम् । विष्टभ्य धारयेद्यन्वं निष्कम्पं प्रयतः शुचिः ॥ ३ ॥ परिशिष्टप्रकाशः । चात्ररन्धे प्रमन्याग्रं रन्ध्रपूरणेन निश्चलं कृत्वा प्रमथनाभिज्ञ उत्तराग्रामरणिं कृत्वा तचावमूईस्थितमरण्युपरि न्यसेत् ॥ २ ॥ चावोस्थलोहशङ्गुशिरसि ओविलोमुत्तराग्रामारोप्य गाढ़ पोड़यित्वा प्रोविलोनि:पोड़नेन निश्चलं कृत्वा एकचित्तः कृताच- मनादिरयेत् ॥ ३ ॥ इति । प्रभा । "सव्यादंसात् परिभ्रष्टः कटिदेशे वृताम्बरः । एकवस्त्रं तु तं विद्यात् दैवे पिवेत्र च वर्ज्जयेत्” ॥ इति चैवमादिस्मृत्यन्सरोक्तो विधिरनुसरणीय इत्युक्तं भवति । एवम्भूतो भूत्वा प्राङ्मुखः सन् वक्ष्यमाणया परिपाव्या मन्यमयन्त्रं धारयेत् ॥ १ ॥ चात्रवुध्ने इति । विचक्षणो मन्यनप्रकाराभिन चात्रस्य मूले प्रमन्यस्याग्रं रन्ध्रपूरणेन निचलं कृत्वा अरणिमुत्तराग्रां कृत्वा दण्डवत् ऊर्जेस्थितं चावं अरणेरुपरि स्थापयेत् ॥ २ ॥ चावोर्डेति । चावस्योरें यत् कोलकं लोहशत्रुः तदवस्थिता