पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमप्रदोषः । इध्मोऽप्येधार्थमेवाग्ने ईविराहुतिषु स्मृतः । यत्र चास्य निवृत्तिः स्यात्तत् स्पष्टीकरवाण्यहम् ॥ २२ ॥ अङ्गहोमसमित्तन्त्र सोष्यन्त्याख्येषु कर्मसु । येषाश्चैतदुपर्युक्तं तेषु तत्सदृशेषु च ॥ २३ ॥

१२४

[ १प्र. ८ख ] परिशिष्टप्रकाशः । मेषु देवतमन्त्राभ्यां रहिताऽग्निसमिन्धनाथी प्रादेशमात्रा "या समिदुक्ता, सा होमात्पूर्वं पञ्चाश्च भवेत् ॥ २१ ॥ •चरुपुरोडाशादिरूपहविराहुतिषु इमोऽप्यग्निसमिन्धनार्थ एव प्रादेशद्दयमात्रसमिन्मुनिभिः स्मृता । यतोऽयमपि समिन्धनार्थो- ऽतोन देवतोद्देशेन त्यजनीय इति अत्रापि मन्त्रदेवतयोरभावः । अतोमन्त्रस्य देवतायाश्चेतिवचनानवकाशः ॥ २२ ॥ अङ्गहोमाः सीमन्तोन्नयनचूड़ाकरणादौ विहितास्तेषु अन्यस्य

प्रभा । होमात् पूर्ध्वं पश्चाञ्च अग्निसमिन्धनायें मन्त्रदेवताभ्यां रहिता पूर्व्वोक्ता समिद् भवेत् । अग्नौ प्रक्षेप्तव्या इत्यर्थः ॥ २१ ॥ ४ इमोऽपोति । हविराहुतिषु अविशेषात् चर्वाज्यादिहो मेषु पूर्वोक्तलक्षण इभोऽपि अग्रेधार्थ समिन्धनार्थमेव स्मृतः पूर्वा चाः । अग्नेरेधार्थमेवेति करणात् अवापि मन्त्री देवता च भवति । येषु होमेषु इमस्य निवृत्तिर्भवेत्तदहं स्पष्टीकरोमि ॥ २२ ॥ यत्र यत्वेष्मो न कर्त्तव्यः तदेव स्पष्टीकरोति अङ्गहोमेति