पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १० ख. ] कम्प्रदीपः | 22 आयुर्वलं यशोवर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञाञ्च मेधाञ्च त्वन्नोधेहि वनस्पते ॥ ४ ॥ यव्यय श्रावणादि सर्व्वानयोरजखलाः | तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥५॥ परिशिष्टंप्रकाशः | मन्त्रमाह, - - नयादी खायादित्यस्यापवादमाह | १४५ श्रवणदिमासदयं सर्व्वीनाः समुद्रगेतरा अशुद्धा अतस्तासु न नायात् । यव्यो मासः | यव्यामासाः खमेक: संवत्सर इति शतपथते । समुद्रगा: साक्षात् न तु परम्परयाऽपि तथा सति सर्व्वासामेव तथात्वात् पर्युदासानुपपत्तेः । अतएव मनुः । “यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम्” । इति ॥ ४ ॥ ५ ॥ प्रभा ।। सत्रमाह आयुर्व्वलमिति ॥ ४ ॥ नद्यादौ नायादित्युक्तं, तस्यापवादमाह यव्यइयमिति । यव्यामासाः स्वमेकः संवत्सर इति श्रुतेः यव्यशब्दो मासवचनः | अत्यन्तसंयोगे द्वितीया । श्रावणादि मासदयं सवानद्यो रज- स्वला भवन्ति, समुद्रगानदोर्वर्जयित्वा । तासु रजस्वलास नदीसु खानं न कुर्वीत | अब च समुद्रगा इत्यनेन साचात् समुद्र- 1

  • मासइयं, इति पाठान्तरम् ।