पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २५, ३खः ] कप्रदोषः । १७७% स चार्वाक तर्पणात् कार्य्य: पञ्चादा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यवेति निमित्तकात् ॥ ५ ॥ परिशिष्टप्रकाशः | यः श्रुतिजपरूपो ब्रह्मयज्ञः स पितृयज्ञात्पू कार्थ्य: । अत- एव तदनन्तरं यवाहिरित्यादिना तर्पणमुक्तम् । पश्चाहा प्रातरा- हुतेरिति अष्टधा विभक्तदिनस्य द्वितीयभागे दक्षोक्तऽध्यापनामको- ब्रह्मयज्ञः कार्य्यः । तथाच दक्षः । प्रभा । कृतेन प्रत्यवायः परितो भवति, समुच्चयेन सर्वेषां करणन्तु सति सम्भवे ज्ञेयम् | यश्चेति । वेदमादित आरभ्य इत्यनेन या जिप पूर्व्वमुक्तः स वा ब्रह्मयज्ञ उच्चते । तदेवं छन्दोगानां ब्रह्मयज्ञोऽपि स्वशाखापरिभाषितो द्विविधो भवति, अध्यापनं तिजपश्चेति । भट्टभाष्ये तु, " "गुरावध्ययनं कुर्व्वन् शुश्रूषादि यदाचरेत् । स सर्वो ब्रह्मयज्ञ: स्यात् तत्तपः परमुच्यते" # इति वचनात् गुरोरध्ययनं तदानीन्तनगुरुशुश्रूषा दिक व्यवस्था चामोषां पूर्वोक्कदिशा अव ब्रह्मयज्ञ इत्युक्तम् । सेया ॥ ४ ॥ स चाळीगिति । स च श्रुतिपरूपो ब्रह्मयज्ञः तर्पणात्