पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीपः । [ १प्र. १ख. ] वारवयमुदकं भवयित्वा वारइयं मुखमुन्मृज्य वच्चमाणान् मुख- चक्षुर्नासिकाकर्णान् नाभिवचः स्थलशिरोऽ सांथ उपसभेत् । एतेन “इन्द्रियान्यहि संस्पशेदक्षिणी नासिके कर्णाविति" इति गोभिल- सूत्रमुपन्यासमात्रपरं न क्रमपरमिति स्पष्टीकृतम् । इतिशब्द- विवचितोऽर्थव प्रदर्शितः । यद्यपि “विराचामेत् दिः परिमजीत पादावभ्युष्य. शिरोऽभ्युचयेत्" इति गोभिलसूत्रे दिः परिमार्जना- नन्तरं इन्द्रियमच पूर्व्वं पाद शिरोऽभ्युक्षणमुक्तम् । तथापि तस्य स्पष्टत्वादत्र तत्रोक्तम् । कस्याश्चिदवस्थायां तदन्तरेणाम्याचमन- निष्पत्यर्थं वा । मानादावङ्गुलिनियमो दक्षेण दर्शितः । यथा । “अनेनैव विधानेन भावान्तः शुचितामियात् प्रचात्य पाणी पादौ च तिः पिबेदम्बु वोचितम् ॥ संवृत्याङ्गुष्ठमूलेन दिः प्रमृज्यात्तसोमुखम् । [संहत्य तिसृभिः पूर्व्वमास्यमेवमुपसृशेत् ॥ अङ्गुष्टेन प्रदेशिन्या घ्राणं प्रचादनन्तरम् । अङ्गुष्ठानामिकाभ्याच्च चतुत्रोत्रे पुनः पुनः ॥ नाभिं कनिष्ठाकुडेन हृदयन्तु तलेन वै । सर्व्वाभिश्व शिरः पवादाह प्राग्रेण संसृशेत्” ॥ इति । क्वचित् क्वचित् कम्मप्रदीप एवैतस्मिन्नवसर वचनान्येतानि प्रयन्ते । संहत्येत्यनेन मुर्ख सेहत कृत्वा सलोमकस्थानं स्पष्टव्यम् । अन्यथा-