पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । एतेषामपि मन्यवे इन्द्राय वासुकये ब्रह्मण इति ॥ यसेषामपि भव्यत इति शेषः । सर्वेषां दक्षिणतः पितृभ्य इति ॥ सर्वबलिदक्षिणतः स्ववामतो वामोपचारेण पितृभ्यः इति मन्त्रेण निनयेदिति वचनात् स्वधान्तेन बलिं निदध्यात् ॥ तत्र " चतुर्धा बलिं निदध्यात्" इति सूत्रात् बलिचतुष्टयमात्रमन्त्रं सकृद् गृहौला चतुर्षु स्थानेषु निदध्यात्, बलिं इत्येकवचनाच- तुर्धेति वचनाञ्चेति गोभिलभाष्यकाराय भट्टनारायणवलगुमोमाभ्या- मुम् । एतच संकृत् सेकपचे, नवनुविधानसेक इति वच्यते । इति वचनानुसारेणात्र स्खधान्तत्वमेव युक्तमिति भावः ॥ कामनाय सत्यामिति । बलिदानं हि क्रियारूपं स्वत एव पुरुषार्थसाधनं भवितुमहतोति न दम्यादौनामिवाजाऽऽश्रया- पेचेति नाऽच काम्येन नित्यबाघः काम्यानामेषामङ्गत्वेऽपि संभव- तौति कामनायां सत्यां समुच्चय एव न विकल्प: । यत्र हि यवाद तृतीयावगत निरपेचमाधनलस्य समुच्चयानोकाने बाधापत्तिस्तचैव समुच्चयो न क्रयादौ धातुबोधे ॥ गृह्यान्तरोतक्रमानुसारेणेति । सर्वशाखाप्रत्ययन्याये- नेति शेषः । न स्यातामिति । पूर्वमिति च । एवं च मामान्यहोमानामपि काम्यवत् ममुचयेनैवानुष्ठानयोग्यानां यत्र कुचाऽप्यनुष्ठाने प्रमक श्रागन्तुकानामन्ते निवेश इति न्यायेनान्त एवाऽनुष्ठानमिति सिद्धम् ॥