पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । अनं व्याइति भिडला तथा मन्त्रैश्च शाकले: । भूतेभ्यश्च बलिं दत्वा ततोऽनयादनग्निकः ॥ इति ॥ 46 तथाऽग्निपुराणेऽयुक्त- अनं व्याइतिभिः पूर्व डला इत्यादि । आहितामेश्व 'प्राजापत्या पूर्वाइनिर्भवति स्विष्टकृदुत्तरे” ति गोभिलेोक्तमाहुतिद्वयं चतुर्दशवलय इत्येतावन्माचं न तु गौतमोक- दिग्देवताबलय इति ॥ विवचितत्वादनवसरमेव । तथाच कौथुमानामन्येषां च सर्वेषां समुच्चय एत्र होमदयस्थाऽपि विचित इत्येव युक्तमित्यभिप्रायेणैवाऽन परिशिष्टप्रकाशकाराणां कौथुमादिशब्दं विकलोकविवरण- सुपपन्नमेव ॥ 66 आश्वलायनेति । एतेन- गृह्यान्तरोकं ह्यान्तरानु- सारिभिः नाऽनुसरणौयमिति - परास्तम्। यथाचाऽत्र शाकलहोमे- 'षद्भिदैवकृतस्येति मन्त्रवद्भिर्यथाक्रमम् । “वैश्वानरं समभ्यर्थ साज्यं पुष्पाचतैरपि ।” C 66 इत्यादिव्यासस्कान्दपुराणवचनेषु च षड्दादशसंख्यान्तर निर्देशन विकल्पः, तत्र च व्यवस्थोदितहोमादिवत्तथाऽन्यत्र विस्तरः | त्रच होमे शाकले खााकारी नास्तौति सायणादिमतम् । अत्र च – “ भ्रष्टावष्टौ गाकलान्याहवनीये प्रहरेयुः देवकृतस्येत्ये तत्प्रभृतिभिरिकारान्तैरिति” द्राह्मायणसूचं प्रमाणम् । अत्र हि- इकारान्तै: प्रहरेत् इत्युक्त्याऽवगम्यते नाऽच स्वाहाकार प्रयोगोऽपेचित