पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदीमः । अथ दक्षिणानिर्णयः तत्संप्रदान निर्णयश्च ॥ ब्रह्मणे दक्षिणा देवा यत्र या परिकीर्तिता । कर्मान्तेऽनुच्यमानायां पूर्णपाचादिका भवेत् ॥ गौर्दक्षिणेति नामकरणान्नप्राशन चूडाकरणादिषु सूत्रोता कस्मे देयेति चोक्तम् । तदाह- कर्मणि यदि दक्षिणोक्का मा कर्मान्ते ब्रह्मणे देया, अनुपदिष्टायां तु दक्षिणायां - " कंसं चमसं वाऽन्नस्य पूरयित्वा कृतस्य वाऽकृतस्य वाऽपि वा फलाना मेवैतं पूर्णपात्रमाचचते” इति सूत्रोक्तपूर्णपात्रादिरूपदक्षिण भवेत् । श्रादिशब्दाद्दचिणालाभे 'मूलानां फलानां दक्षिणा ददाती” ति मैत्रायणीयपरिशिष्टोस् ग्रहणम् । पूर्णपात्रालाभविषयत्वात् तदचनस्येति ॥ २५ यावता बहुभोक्तुञ्च तृप्तिः पूर्णेन जायते । नावरार्ध्वं ततः कुर्यात् पूर्णपाचमिति स्थितिः ॥ यावताऽन्नादिना पूर्णेन पात्रेण कंसादिना बडभोक्रुस्तृप्तिर्भवेत् न ततो होनं पूर्णपाचं कुर्यात् इति शास्त्रस्य स्थितिः, ततोऽधिकं तु न प्रतिषिष्यते । 66 'गौर्दचिण" इति यत्र यत्र गवादिदक्षिण निर्दिष्टश तत्र यद्यपि का दक्षिणेति न संशयः; तथाऽपि न यत्र तदुपदेश: तत्र तनिर्णयोऽपेक्षित एवेत्यभिप्रायेणा- ब्रह्मण इति । पूर्ण- पात्रलचणमाह - यावतेति । लोकं व्याचष्टे - यावतेति ॥