पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः एवंच सामर्निरनेवायमेवापरातोऽमावास्याश्राद्धे मुख्यः कालः । तथाच यमः--- 'पचान्ते निर्वपेत्तेभ्यो ह्यपराच धर्मवित् । अपां समीपे दुर्वास दर्भेषु सिकतासु च ॥ तेभ्यः पितृभ्यः पितरोऽ मद् दन्ति " इत्यचैत्र प्रकरणे यमेनोक- न्नात् । दर्भेषु दर्भमयेषु । एवं मिकतास्वपि तथा श्रुतिरपि " पूर्वानो वै देवानां मध्यन्दिनं मनुष्याणां अपराहः पितृणाम् ' इति । तथाच- 37 ४५ 66 'पूर्वा माटकं श्राद्धमपराक्षे तु पैटकम् | एकोद्दिष्टं तु मध्यान्हे प्रातर्वृद्धिनिमित्तकम् ।” मेवाऽचाऽऽदरणीयं न खबुद्धिकल्पितं व्याख्यानमिति पिण्डपितृ- यज्ञानन्तरमेवान्वा हार्यानुष्ठानमिति सिद्धम् ॥ श्रमावास्यायामपराच एव पिण्डपिटयज्ञोऽपि करणीय दूत्यत्र श्रुतिं दर्शयति— तथाचेति । ननु उक्तश्रुतौ अपराक्षपदेन कोऽर्थः परिग्टते? यदि होऽपरो भाग इति सार्धद्वादश- मुहूर्तानन्तरभागो सह्यते योगार्थमवलम्ब्य, तर्हि पिण्डपितृयज्ञ- स्वाऽपि तृतीयांश एवं कर्तव्यत्वात् दशममुहूर्तस्थापराइवेऽपि तस्य तृतीयांश एव विधानं दशममुहतेऽपराविधानं सूचयतीति परिशिष्टप्रकाशोफिरर्सङ्गत्या होत अ पारिभाषिकस्यैव ग्रहणं कुत इत्यत ग्राह संचाविधेरेवेति । यथा हि "प्राचीनप्रवणे वैश्वदेवेन यजेत