पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । बाधापत्तिः । षोडशिनि तु न ग्रहणपर्युदाबलम्; वाक्यान्तरे- व ग्रहणप्राप्तेः । पर्युदासे च पदामनौयस्यानिषेध्यत्वाद् । अन्यथा निषेध एवापद्येत, किं दयविधेरौदामौन्यात् । अति- रात्रपर्युदामे च प्रकरणबाधः स्थादिति गत्यन्तराभावाविषेध- विधिरिति । एतेन - विहितवृद्धिश्राद्धेऽचिरोदितसूर्यनिषेध - ५७ 66 फलमपीच पर्युदासेन पर्युदासार्थम् । हेतौ ढतौया । "हेतु: अध्ययनेन वचतौ”ति वैयाकरणसिद्धान्तादिति न दोषः । लक्षणा मुख्यार्थसंबन्धः ॥ वाक्य- नहि वाक्यभेदपरिहारार्थममुख्यार्थसंबन्धो निषेधवाक्येष्वेवा- द्रियते, किंतु विधिवाक्येष्वपोत्याह- गङ्गायामिति । भेदापेचयाऽमुख्यार्थमंबन्धः पदमाचस्य लघुरिति भावः । मत्स्य- तौरपदाध्याहारेणेति । गङ्गायां यः तो तोरे ● घोषः इति वाक्यार्थसिद्ध्यर्थमिति शेषः । ननु - "यजतिषु ये यजामहं करोति नाऽनुयाजेषु " दृत्यत्रैकस्यैवाख्यातस्य श्रवणाच वाक्यभेदो युक्त इति युक्त पदामाश्रयणम्, अत्र तु “न रात्रौ श्राद्धं कुर्वीत, " 'न कालमवधारयेत्,” इत्याख्यातभेदश्रवणत् कथं न वाक्य- भेदोऽपि संमत इत्यत आह दौक्षित इति । तथाच रहर्दद्यात्, " दौचितो न ददाति, ” इति सामान्य विशेषरूपेण प्रवृत्तयोर्वाक्ययोराख्यातभेदश्रवणेऽपि यथा न वाक्यभेदः, तथा- वाऽपि सत्यां गतौ न वाक्यभेद करीकर्तुं योग्य इति भावः । एतावता प्रपञ्चेन विकल्पापत्त्या वाक्यभेदापत्त्या च पर्युदामपरत्वं