पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीमः | चन्द्रचयापराह्नयोर्लाभाद्दद्यात् ; न वितरामावास्यायामिव पूर्वदिने, चतुर्दश्यन्तया मे चन्द्रच्याभावात्, इतराखमावास्यासु हि चतु- दश्या दिसन्ध्याममोपमुहर्तमाचव्यापिनौषु परदिने तृतीयांशव्यापि- नौषु पूर्वदिन एव चतुर्दश्यन्तयामे चन्द्रचयवासरतीयांशलाभेना- परप्रतिपत्काले चन्द्रच्याभावात् पूर्वदिन एवं श्राद्धं नोत्तरचेति ॥ यनोपदिष्टो नाऽस्माभिः परिहर्तुं शक्य: । “यदा विप्रकृष्ट- त्वादमावास्यायाः प्रतौच सन्ध्यासामौष्यं स्यात्, तदाऽमावास्यां न प्रतीचेत " इति वर्णयद्भिः भट्टनारायणोपाध्यायैरप्यय मेवाऽथों भयन्तरेण प्रतिपादित इति गोभिलभाग्थे- वदन्ति । तत्र भट्टनारायणोपाध्यायानामपि अयमेवाऽर्थो विवचित इति यदुक्तं तत् न तदाशयप्रकाशनपरम्, किंतु स्वकल्पनाचातुर्थप्रदर्शनमेव । न हि चन्द्रचयमाचं श्राद्धकालः, किंतु सन्ध्यादिपर्युदस्तकाल- सन्ध्यासमोपमात्रेऽमावास्याप्राप्तावपौतरामावास्यासु चतुर्दश्यष्टमे यामे" इति वचन मिद्धचन्द्रचय संभवात् । सन्ध्य समोपेऽमावास्थाप्राप्तौ पूर्वमपि चन्द्रचयवासरतीयांशयोर्यथा लाभेन श्राद्धानुष्ठानं तथा आग्रहायणज्यैष्ठ्य चतुर्दशौदिने सन्ध्यासमोपमाचेऽमावास्यामाप्तौ विहितवासरतीयांशे चन्द्रचय- रहिते श्राद्धानुष्ठानं साधीयो भवति समवहितः, 'यदा चतुर्दशीयामं तुरीयमनुप्ररयेत् । अमावास्या चीयमाणा तदेव श्राद्धमिष्यते ॥ " इति वचनं हि चन्द्रचय विशिष्टविहितवामरतीयांशवचतुर्दशी-