पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । प्रवृत्तमन्यथा कुर्य्याद्य दिमोहात्कथञ्चन । यतस्तदन्यथाभूतं ततएव समापयेत् ॥ ४ ॥ [ १प्र. ३ख. ] परिशिष्ट प्रकाशः । देवादवथा क्रियायां यत्कर्त्तव्यं, तदाह- प्रवृत्तं प्रारब्धं यत्कर्म करणे सत्येवान्यथा क्रमान्यत्वेन कुयात् । तत्र यस्मात्पदार्थादारभ्य यस्क मान्यथाजातं ततरवारभ्य पुनर्यथोक्त- प्रकारेण कुर्य्यात्। यथा गन्धोबर्ग गन्वदानयोः क्रमान्यत्वेनानुष्ठाने- ऽन्यथा करण्काले ज्ञातयोस्तत आरभ्य पुनरनुष्ठानम् ॥ ४ ॥ प्रभा । गृह्योकमावकरणात् फलसिद्धिः, अनारभ्यविहितानां करणे तु फलातिशयः । सामान्यस्तु प्रयोगः स्वशास्त्रोक्तप्रयोगात् परत- इच्छया कर्त्तव्यः । तवापि फलभूमा बोजव्यः ॥ २ ॥ प्रारब्धस्य कर्मणो दैवादन्यथाकरणे यत् कर्त्तव्यं, तदभिधीयते प्रवृत्तमिति । प्रारब्धं कम मोहात् कथञ्चन यद्यन्यथा कुय्यात्, तदा, समाप्ते यदि जानीयादिति परतः करणादसमाप्ते कणि प्रयोगमध्ये तस्यान्यथा करणस्य जाने यस्मात् पदार्थादारभ्य तत् कन्यथा भूतं, तकादेव पदार्थादारभ्य तत् कर्म समापयेत् न तूपक्रमादारभ्य । अन्यथाकरणमत्राकरणं पौर्व्वापर्थ्यविपये येण "करणश्च । यथा चावे कुशासनदानादीनां कस्यचिदकरणे क्रमविपर्थ्यासेन वा करणे प्रधाननिष्पत्तेः पूर्वं जाते यस्मात् पदार्थादारभ्यान्यथा करणं वृत्तं, तस्मात् पदार्थादारभ्य