पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदोषः । [ १प्र. ३ख ] अमाप्ते यदि जानौयान्मयैतद्यथाकृतम् । तावदेव पुनः कुर्य्यान्नावृत्तिः सर्वकर्मणः ॥ ५ ॥ परिशिष्टप्रकाशः । अन्यथा कृतयोस्तुं प्रयोगमध्ये जाने यत्कर्त्तव्यं तदाह समाप्ते अन्यथा कृतेऽन्यथा करण्ज्ञाने सति यत्पदार्थान्यथा करणं जातं तमेव यथोक्तक्रमेण पुनः कुर्य्यात् । न तत भारभ्य सर्व कम्मकाण्डम् । एतच्च पुनरनुष्ठानमविलम्बे सुकरले च कर्त्तव्यम्। यत्र तु विलम्बोदुःकरत्वं च तव विष्णुस्मरणमेव न त्वावृत्तिः । यथाक्कतोंसर्गस्यान्वस्य ब्राह्मणेभजने पुनरवान्तरोत्पादनोत्सर्गे । अन्यथा ब्राह्मणोपरोधमहत्वबाधापत्तेरिति ॥ ५ ॥ प्रभा । तस्यैक इति सपिण्डीकरणात् पूर्वं कस्याप्यकरणस्मरणे तदादिवाड़ानां पुनः करणं न शक्यते वारयितुमित्यास्तां विस्तरः ॥ ४ ॥ समाप्ते इति । कमणः ममाप्तानन्तरमन्यथा करणज्ञाने यदन्यथा कृतं ताव मात्रमेव करणीयं, न तु तदारभ्य सवें कम- वर्त्तनीयम् । असमाप्ते कम्मण्यन्यथा करण स्मरणे तु कृतस्याप्या- वृत्तिरनेनाऽपि दर्शिता । अन्यथा करणञ्चावाकरणमेव न तु क्रमविपर्थ्यासेन करणमपि । प्रधानस्य निष्पवत्वे क्रमविपर्थ्यास-

  • द्रष्टव्यम् इति क ग पुस्तकयोः पाठः |