पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ३ख. ] प्रद न चाश्नत्म जपेदन कदाचित्पितृसंहिताम् । अन्य एव जपः कार्य्यः सोमसामादिकः शुभः ॥ ८ ॥ i पू परिशिष्टप्रकामः | भुञ्जानेषु, यद्दा उ विश्पतिः इत्यादिपितृसंहिताजपो यस्तत्र विहितः, सोऽa न कर्त्तव्यः । किन्तु तत्स्थानेऽन्य एव सोम- सामादिजपोमङ्गल्यः कार्य इति । तथाच कात्यायन: - पित्रामन्त्रवजे जप इति ॥८॥ प्रभा । S गायवानन्तरं मधुवातेति ऋक्वयजपानन्तरं मध्विति विर्जपो- यो विहितः, सोऽल मधुमन्त्रविवर्जितः कार्य: । मधुमध्वित्यत्र प्रथमं मधुपदं मधुद्रव्यपरम् | तमाच मधुद्रव्यप्रकाशकस्म मधु- शब्दस्य तव यस्त्रिर्जप इति वदन्ति । वस्तुतस्तु प्रथमं मधुपदं मधुवातेत्यादिऋक्त्रयपरम् 1 “हृचस्तानामादिग्रहणेन विधिरनादेशे” इति सूत्रकारवचनात् । द्वितीयं मधुपदञ्च स्वरूपपरम् । श्राहकल्पे मधु च विर्जमा इत्येकस्यैव मधु- शब्दस्य विर्जपाभिधानात् । तथाच मधुवार्तति ऋक्लयजप- इदानीं न कर्त्तव्यः | अशितुमिच्छलामिति करणात् भोजन- पूर्व्वकाल एव मधुमन्त्रजपोनिषिध्यते । भोजनकालादौ तु स कर्त्तव्य एव ॥ ७ ॥ 1 न चावत्स्विति । भुनानेषु ब्राह्मणेषु पिल्वसंहिताजपो-