पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । ऊर्द्धन्तु विटतं कार्यं तन्तुवयमधोवृतम् । विवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥ २ ॥ [ १प्र. १ख. ] "सामर्थ्य मौचिती देश: कालो व्यक्ति खरादयः । शब्दार्थस्थानवच्छेदे विशेषस्मृतिहेतवः” ॥ इति । मध्येटसम्प्रदाय प्रसिद्धिचैतमर्थमुपोद्दलयति अध्येता- रोहि ग्रन्यमिमं छन्दोगपरिशिष्टमित्याचचते । निबन्धारथैवम् । यथा खुल्लग्राप्राये लिखितं दृष्ट्वा भवेदयमग्रा इति मतिः, तथा प्रक्कतेऽपि छन्दोगकर्त्तव्यप्राये पठितं इन्दोगकर्त्तव्यमेतदिति घोरुदेति । उदेति चेत्, न युज्यते विना कारणमुत्स्रष्टुम् । तथाच न्याय: । "प्राये वचनाच" इति । तस्मात् छन्दोग- कर्त्तव्यका प्रवाहमध्ये घत्किञ्चिदन्यत् कर्मोपदिष्ट, तदपि छन्दोगकर्त्तव्यमित्य वधार्थ्यते । तस्मात् पूर्व्वस्मिन् परस्मिंश्च कम्प्रवाह छन्दोगकर्त्तव्ये सति तन्मध्यपठितं किञ्चित् कम्मा- कमाईवाईजरतौयन्यायेन छन्दोगानां न भविष्यति भविष्यति सु कन्दोगेतरेषामिति कुतोऽयमसदावेश इति न खल्वधि- गच्छामि ॥ १ ॥ "Et ave परिशिष्टप्रकाशः । यज्ञोपवीतिना पाचाम्बोदकेन कृत्यमिति गोभिलेनोक्का, पुन- यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरत्कुमेवेत्युक्तम् । घनेन यथोपवीतं सूत्रमित्येतावभावमुक्तम् । गुणविसरायभि- घानेन तदेव व्यक्तीकरोति ।