पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ कम्प्रदीपः । [ १प्र. ५ख ] यत्र यत्व भवेच्छ्राई तत्र तत्र च मातरः । प्रासङ्गिकमिदं प्रोक्तमतः प्रकृतमुच्यते ॥ ११ ॥ पञ्चमः खण्डः । परिशिष्ट प्रकाशः । पूज्या इति शेषः । कर्मादिष्वित्यनेनेव वैदिककर्मादौ यहा तव पूजोपक्रमे मातृपूजोक्ता, इदानों पुत्रजन्ममुखदर्शनाद्यन्तेऽपि यच्छ्राचं तत्रापि मादपूजेति यत्र यत्र इत्यनेनोक्तमित्यपुन- रुक्तिः । प्रासङ्गिकमिदं प्रोक्तमतः प्रकृतमुच्यते इति । इदं या मातृपूजनं च सूत्रे यत्यक्त्तमाधानं तत्प्रसङ्गसिद्धमुक्तमतः परं प्रकृतमाधानमुच्यत इति ॥ ११ ॥ , प्रभा । यत्र यत्रेति । यत्र यत्र श्राई भवति तत्र तत्रैव मातरः पूजनीयाः । तदनेन यवाष्टकादौ श्राहं न भवति तत्र माट- पूजापि न कर्त्तव्येव्युक्तं भवति । वसोर्घारापातनायुष्यमन्त्रजपयो- रपि तवाकरणं पूर्व्वमेव व्यवस्थापितमस्माभिः । माढपूजादिकं, श्राइविधिः, तब विशेषः, कर्म विशेषे श्राहादि निषेधश्त्येतत् •स सर्व्वायेवान्याहार्थवन्तौति गोभिलस्वस्पष्टीकरण प्रसङ्गेनो- शम् । अतः परं प्रकलमग्न्याधानमुच्यते ॥ ११ ॥ इति पञ्चमः खण्डः |