पृष्ठम्:काठकोपनिषत्.djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२१ काठकोपनिषद्भाष्यद्वये १।१।१९ विस्तरे । तथाहि-पंचदशरात्रस्याग्निष्टुत्प्रथममह तस्यैकाहरूपोऽग्निष्टु- त्प्रकृतिः । तत्रोपसत्कालीनसुब्रह्मण्याव्हानार्थमियमाग्नेयी विहिता । तदे- तद्विकृतिरूपे प्रथमेऽहनि चोदकतः प्राप्नोति । इतरेषु चतुर्दशस्वहःसु स्व- स्वप्रकृत्यनुसारणैन्द्री प्राप्ता । उपसत्कालीनायाश्च सुब्रह्मण्याया अहर्गणेषु तंत्रं निर्णीतम् । तथा सत्यत्रेोपसत्कालीनसुब्रह्मण्यायामाग्रेय्यैन्द्योः कलह- प्राप्तावसंजातविरोधितया प्रबलस्य प्रथमस्यान्ह आनुगुण्येनाग्रेयी कार्या । इति प्राप्ते ब्रमः । बहूनामन्हामनुग्रहायैन्द्री कार्या ’त्यजेदेकं कुलस्यार्थे इति न्यायेन बहुत्वमपि प्राबल्यकारणम्। इति । शबराचार्यरीत्या पूर्वमुक्तम् । प्रतर्दनविद्यायामिति । कौषीतक्युपनिषदीयं विद्या । प्रत्र्कमः- प्रारंभः । प्राणस्तथानुगमादिति अस्य सूत्रस्यायमर्थः—अयमिन्द्रप्राणशब्दनि- र्दिष्टो न जीवमात्रम् । अपि तु जीवादर्थान्तरभूतं परं ब्रह्म । "स एष प्राण एव प्रज्ञात्मानंदोऽजरोऽमृतः” कौ. ३।८ इतीन्द्रप्राणशब्दाभ्यां प्रस्तुतस्यान- न्दाजरामृतशब्दसामानाधिकरण्येनानगमो हि तथा सत्येवोपपद्यते ॥१९॥ १|१|२ [ शाङ्करभाष्यम् ] (पृ. १८ ) पितृसौमनस्यादिस्वर्गलोकपर्यंतं यद्वरद्व- यसूचितं कर्मकाण्डप्रतिपाद्यमात्मन्यारोपितं संसाररूपमेव । अधुना तन्निवर्त- कमात्मज्ञानं बोध्यत एवमध्यारोपापवादात्मकः पूर्वोत्तरग्रन्थसम्बन्ध इत्याह- एतावद्धीति एतावदेवेत्यर्थः । विधिप्रतिषेधार्थेन - प्रवृत्तिनिवृत्त्यर्थ- केन । मन्त्रब्राह्मणेनेति । उपनिषद्वयतिरिक्त्तेनेति शेष । अत इति । यतो निवृत्तिबोधकता कर्मकाण्डस्य नास्त्यतः । विधिप्रतिषेधार्थविषय- स्येति । ’अहरहः सन्ध्यामुपासीत ' इति विधि न कलञ्जं भक्षयेत् ’ इति प्रतिषेध यागात्मिका क्रिया । ऋत्विग्घविरादि कारकम् । स्वर्गादि फलम् । क्रियाकारकफलादीत्यादिशब्देन प्रमातृप्रमेयादीनां ग्रहणम् । आ- त्यन्तिकनिःश्रेयसप्रयोजनमिति। बहुत्रीहिः । तद्विपरीतब्रह्मात्मैकत्वविज्ञा- नमित्यस्य विशेषणम् । आत्यन्तिकनिःश्रेयसं सवासनाविद्यानिवृतिपूर्वका नन्दावाप्तिरूपो मोक्षः प्रयेोजनं यस्य । (पृ. १९ ) अकृतार्थत्वं—अकृत- कार्यत्वम् पूर्वस्मात्–पूर्वकाण्डोक्तात् । कर्मगोचरात्-कर्मसाध्यात् । इदं सर्वप्राणिनामुपलक्षणम् । संशय इति । मनुष्ये मृत आत्मास्ति न वेति प्रथमा विप्रतिपात्तिः । शरीरव्यतिरिक्त इन्द्रियव्यतिरिक्तो मनोव्यति-