पृष्ठम्:काठकोपनिषत्.djvu/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तेन स द्वितीयोऽध्यायोऽर्वाचीनः । एतन्न समीचीनं यतः पदानां प्राचीननवी नत्वविचारो नैकान्तिकफलकः । २ विद्याया वर्णनं प्रथमाध्याये नास्ति अस्ति तु द्वितीयाध्यायेऽतः स पश्चात्तनः । तदेतत्प्रमादघटितम्। यतः प्रथमाध्याये १।१।२० इत्यारभ्य विद्याविषयकमेव वर्णनम्।। ३ प्रथमोऽध्यायः सर्वाङ्ग पूर्णस्तत्रार्थान्तरं वर्णनीयं नावाशिष्यते । अन्ते फलश्रुतिरप्यस्ति प्रकरण समाप्तिबोधिका । ततो द्वितीयोऽध्यायः प्रवृत्तः । तत्र किमपि नवीनं न वण्यैते किन्तु केवलं ग्रन्थान्तरस्थनिर्देशाः संगृह्यन्ते (पूर्वाध्यायगता एवार्था विस्तार्यन्ते) उपनिषदन्तरस्थेन तदप्येष श्लोक इति निर्देशेन एतद्वै तत् इत्येतट्टपनिषत्स्थनिर्देशः समानार्थकः । वर्णनपद्धतिरपि द्वितीयाध्यायस्य पश्चात्तनत्वबोधिका यतो द्वितीयाध्याये नचिकेता इति नाम नोपलभ्यते किन्तु गौतम इति तत्र गृह्यते । प्रथमायाये गौतमेति नाम नास्ति । यद्यपि द्वितीया-याये २।३।१८ इति मन्त्रे नाचिकेत इति नामोपलभ्यते तथापि तद्राह्यतां नार्हति । यतः तं विद्याच्छुक्रममृतमित्यभ्यायसमाप्त्यनन्तरं प्रवृ तत्वात्केनचित्प्रक्षिप्तः स मन्त्रः । नाचिकेतेति नामाप्यसङ्गतं यतः पूर्वप्रवाहे तस्य नचिकेता इति नाम दृश्यते । अतो द्वितीयोऽध्यायः पश्चात्तन इति । परमेतैरुपोद्वलकैद्वैितीयाध्यायस्य निप्प्रत्यूहं पश्चात्तनत्वं सेत्स्यति वेति सुधी भिरुह्यम् । एतद्विपये डॉयसन् महाभागेन या कारणपरम्परा प्रदश्यैते सेदानीं निर्दिश्यते । तथाहि-१ प्रथमाध्यायतृतीयवलीवणेनापेक्षया द्विती पारभापकत्व बोधकं तेन द्वितीयोऽध्यायः पश्चात्तनः । पारिभाषिकवर्णनं पश्चाद्रवत्वे हेतरिति डॉयसन् महाभागस्याभिमानः । २ द्वितीयाध्याये प्रथमवलुयां दशमैकादशमन्त्रयोर्यद्वर्णनं तज्जगतो नानात्वमाभासिकत्वं च बोधयति तत्परिणतस्य वेदान्तस्य द्योतकमतो द्वितीयोऽध्यायः पश्चाद्भवः । प्रथमा ध्याये त्वीदृशवर्णनं नास्त्यतः स नवीन: । परामियं विचारशैली वेबरमहा भागम्य स्वाभ्युपगमं विहन्ति । यतः परद्वीपस्थपण्डितैः प्राचीनतमत्वेनादृतेषु बृहदारण्यकादिषु नेति नेति' नेह नानास्ति किंचन' इत्यादयः परिणततत्वस्य वेदान्तस्य बोधका निर्देशाः समुपलभ्यन्ते । तादृशनिर्देशेषु सत्स्वपि बृहदारण्य कस्य प्राचीनत्वं कठोपनिषदो नवीनत्वमेवेति कथनं तु कुक्कुट्याः प्रथममर्ध पाकाय द्वितीयमधै प्रसवायेति वचनमनुकुर्यात् । एवमेव तेन महाभागेन बहूनि कारणानि प्रदर्शितानि । तान्यधुना केवलं संगृह्यन्ते तेषामुत्तराणि तु