पृष्ठम्:काठकोपनिषत्.djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२।२।१ बालबोधिनी १९६ था शरीरेणासंहतस्तत्स्वामीत्यर्थः । पुरस्योपचयापचययोः स्वामिन उपचयाप- चयाभावात् स्वामिनः पुरेणासंहतत्वम् । शीर्षण्यानीति । शिरसि भवानि नेत्रकंर्णमुखनासिकारूपाणि । अर्वाञ्चीति । अधोभागस्थानीत्यर्थः । जन्मा- दीति । आस्ति, जायते, वर्धते, विपरिणमते, अपक्षीयते, विनश्यति चेति षड्भावविकारहितस्य ॥ १ ॥ [प्रकाशिका][पृ.७०] भोगेनेत्यादि । अस्य सूत्रस्यायमर्थः । इतरे आर- ब्धकार्ये पुण्यपापे स्वारब्धफलभोगेन क्षपयित्वा तत्फलभोगसमाप्त्यनन्तरं ब्रह्म संपद्यते । विरजामिति । मुक्तविषय एवमुक्तं यतीन्द्रमतदीपिकायाम्- मुक्तो नामोपायपरिग्रहानंतरं नित्यनैमित्तिकभगवदाज्ञाकैंकर्यरूपाणि स्वंयंप्रयोजनतया कुर्वन् भगवद्भागवतापराधांश्च वर्जयन्देहावसानकाले सुकृत- दुष्कृते मिलामित्रयोर्निक्षिपन् वाङ्मनसीत्यादिप्रकारेण हार्दपरमात्मनि दि- श्रम्य ब्रह्मरंभ्रानिष्क्रम्य हार्देन साकं सूर्यकिरणद्वारान्निलोकं गत्वा दिनपूर्व- पक्षेोत्तरायणसंवत्सराभिमानदेवताभिर्वायुना च पथि सत्कृतः सूर्यमण्डलं भित्वा नभोरंध्रद्वारा सूर्यलोकं गत्वानन्तरं चंद्रविघुद्वरुणेन्द्रप्रजापतिभिर्मार्ग- दर्शिभिरातिवाहिकगणैः सोपचारैः सह तत्तल्लोकानतीत्य प्रकृतिवैकुंठसीमाप- रिच्छेदिकां विरजां तीत्र्वा सूक्ष्मं शरीरं विहायामानवकरस्पर्शादप्राकृतदिव्य- विग्रहयुक्तश्चतुर्भजो ब्रह्मालंकारेणालंकृत इंद्रप्रजापतिसंज्ञकनगरद्वारपालका- भ्यनुज्ञया श्रीवैकुठाख्यं दिव्यनगरं प्रविश्य गरुडानन्तयुक्तपताकालंकृतदीर्घ- प्राकारसहितगोपुरमतीत्य ऐरंमदाख्यामृतसरःसोमसवनाख्याश्वत्थं च दृष्ट्वा शतमालाहस्तेत्युक्तपञ्चशतदिव्याप्सरोगणैरुपचरितो ब्रह्मगन्धादिभिरलंकृत- स्तत्रत्यानन्तगरुडविष्वक्सेनादीन्प्रणम्य तैर्बहुमतो महामणिमण्डपमासाद्य पर्यंकसमीपे स्वाचार्यान् प्रणम्य पर्यंकसमीपं गत्वा धर्मादिपीठोपरि कमलेऽ नन्ते विमलादिभिश्चामरहस्ताभिः सेव्यमानं श्रीभूनीलादिसमेतं शंखच क्रादिदिव्यायुधोपेतं जाज्वल्यमानकिरीटमकरकुण्डलग्रैवेयकहारकेयूरकटक श्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीताम्बरकांचीगुणनूपुराद्यपरिमितदिव्य- भूषणैर्भूषितमपरिमितोदारकल्याणगुणसागरं भगवन्तं दृष्ट्वा तत्पादारविन्दयु- गलं शिरसा प्रणम्य पादेन पयैकमारुह्य तेन स्वांके स्थापितः कोऽसीति पृष्टः ब्रह्मप्रकारोऽस्मीत्युत्त्वा तेन कटाक्षितस्तदनुभवजानतहर्षप्रकर्षात्सर्वदेश- कालसर्वावस्थोचितसर्वकैकर्यरतिराविर्भूतगुणाष्टक उत्तरावधिरहितब्रह्मानुभ- ववान्यः स मुक्त इत्युच्यते ॥ १ ॥